________________
मधुवृत्तिा
A
+
इच्छेज्जनइच्छेज्जव, तह विहु पयओनिमंतए साहू। परिणामविसुद्धीए, उ निज्जरा होइ अगहिए वि ॥४२२॥ ४ पुष्पमाला | व्याख्या-निमलयमाणः साधुस्तां निमन्त्रणामिच्छेन्नेच्छेदा तथापि वैयावृत्त्यकर्ता साधुः प्रयतः-सादरस्तं साधुं निमन्त्र- ४ मावनाविकार
येद्भक्तपानाद्यानयनेन । ननु यदि कथमप्यसौ तन गृण्हीयाचदा निष्फल एवायं प्रयासः इत्याह-करोम्यहमस्य वैयावृत्यमित्येवंरूपया ४ परिणामविशुद्ध्या त्वगृहीतेऽपि तेनाहारादिके वैयावृत्त्यकर्तुः कर्मनिर्जरा भवत्येव, मुख्यतया भावशुद्धेरेव कर्मनिर्जराहेतुत्वादिति गाथार्थः। स्वाध्यायख।
इति सकलयतीनां भक्तपानप्रदान-प्रभृति कुरुत वैयावृत्त्यमेकाग्रभक्त्या। भवति जगति यस्मान्निश्चलः पुण्यलाभः, परमपदसुखानि स्युस्ततो हस्तगानि ॥१॥
इति पुष्पमालाविवरणे भावनाद्वारे वैयावृत्त्यलक्षणं प्रतिद्वारं समाप्तम् ॥१४॥ अथ खाध्यायरतिद्वारं विभणिषुः पूर्वेण सम्बन्धगर्मा गाथामाहवेयावच्चे अब्भु-ज्जएण तो वायणाइपंचविहो। विचम्मि उ सज्झाओ, कायब्बो परमपयहेऊ ॥४२३॥ ___व्याख्या-वैयावृत्येऽभ्युद्यतेनापि साधुना "विचम्मि"त्ति अन्तराऽन्तरा वाचना-पृच्छना-परिवर्तना-अनुप्रेक्षाधर्मकथारूपः पञ्चविधः खाध्यायः कर्तव्यः, इति वैयावृत्यद्वारानन्तरं खाध्यायद्वारमिति भावः। यतः, कथम्भूतोऽसावित्याहपरमपदहेतुरिति गाथार्थः ॥४२३॥ वैयावृत्त्यादिभ्योऽपि खाध्याय एव परमं मोक्षाङ्गमित्याह
P॥२६॥ एत्तो सम्वन्नुत्तं, तित्थयरत्तं च जायइ कमेण । इय परमं मुक्खंगं, सज्झाओ तेण विन्नेओ ॥४२४॥
कर
SHRE