________________
लघुवृत्तिः
व्याख्या-साधूनां गृहिणो वैयावृत्ये-गृहस्थस्य वैयावृत्त्यं कुर्वतां आगमे बहवो दोषा वर्णिताः, यथा साधीसुभद्रायाः, 31 पुष्पमाला || तेन कारणेन विषये-यथाऽर्हमेव तकं-चयावृत्यं कुर्यान्न यथेष्टं ।
४ मावनाविकार का पुनरसौ सुभद्रा ? इन्युच्यते-वाराणस्यां भद्रबाहुः सार्थवाहः, तस्य सुभद्रा भार्या, परं निरपत्या, तदुःखेन साध्वीपार्श्व १२६१॥ प्रात्राजीत , महातपः करोति, परं तत्रोपाश्रये समागतश्राविकाणां डिम्भान् भालयति उत्पाटयेति उत्सङ्गे लाति, साध्वीमिर्वारिताऽपि दोषे सुभद्रा तत्कृत्यानोपरमते, ततः पृथगुपाश्रयस्था निरङ्कशा सविशेष डिम्मोहनिरता कालं गमयति। तदनालोच्य प्रान्तेऽष्टमासान् यावदनशनं
साध्वीकथा। कृत्वा मृता सौधर्मकल्पे देवी जाता। अन्यदा कृतानेकडिम्भरूपैः परिवृता श्रीवीरवन्दनार्थमागता, डिम्भरूपैर्नृत्यन्ती साधुसाध्वीजनान् है व्यस्मापयत् । श्रीगौतमेन पृष्टो भगवान् वीरः-कैषा? प्रभो!, प्रभुराह-हे गौतम! प्राग्भवे [सु]भट्टैषा सुचारित्रिणी, धात्रीकर्म नाकरिष्यत्तदा केवलज्ञानमवाप्य सिद्धिसौख्यभागभविष्यत् , प्रभुणा तस्याः प्राग्भवे प्रोक्ते बहुभिः साधुसाध्वीभिरनर्थफलं गृहस्थवैयावृत्त्यं प्रत्याख्यातम् । ततो गौतमपृष्टः प्रभुस्तस्या आगामि भव] स्वरूप प्राह-एषात्र चत्वारि पल्योपमान्यायुः परिपाल्यात्रैव भरते विन्ध्यगिरिमूले वेमेलसन्निवेशे सोमानाम्नी द्विजपुत्री भविष्यति, राष्ट्रकूट विप्रस्तां परिणेष्यति, तस्या सप्तवर्षान्तेऽपत्ययुगलं भविष्यति, एवं द्वितीयेऽपि वर्षे, एवं षोडशमिर्वात्रिंशत्सुतान् जनिष्यति, तैरुच्चाटिता कथमपि पतिमनुज्ञाप्य दीक्षा ग्रहीष्यति, एकादशाङ्गान्यधीत्य विविधं तपः कृत्वा संलेखनापूर्व मासमनशनं कृत्वा सौधर्मशक्रस्य सामानिकदेवत्वं प्राप्य महाविदेहेषु सेत्स्यति । "इय सोउं जिणवयणं, वेयावच्चं करेज समयम्मि। विसएच्चिय विहियाओ, किरियाओ हवंति सहलाओ॥१॥" इति सुभद्रासाध्वीकथा समाप्ता।
॥२६॥ ननु वैयावृत्यकरणोद्यतेन केनचिद्भक्तपानाद्यानयनेन निमन्त्रितोऽपि साधुर्यदि तनिमन्त्रणां नेच्छेत्ततः किम् ? इत्याह
ॐॐॐ