Book Title: Pushpamala Prakaranam
Author(s): Hemchandrasuri, Buddhisagar
Publisher: Jindattasuri Bhandagar
View full book text
________________
पुष्पमाला लघुवृतिः ॥२६०॥
वेयावचं निययं, करेह उत्तमगुणे घरंताणं । सव्वं किर पडिवाई, वेयावच्च अपडिवाई ॥४१९ ॥
व्याख्या - वैयावृत्थं नियतं निश्चितं कुरुत यूपं, केपां ? इत्यापाद - उत्तनान् ज्ञानदर्शनचारित्रगुणान् ये धरन्ति तेषां यतः कारणात्, किठे या तो रहेगें, सर्व चारित्रश्रुतादिकं प्रविरतनशीलं वैयावृत्थं पुनरप्रतिपाति- अविनाशीति गाथार्थः ॥ ४१९ ॥ एतदेव भावयति
पडिभग्गस्स मयस्स व, नासइ चरणं सुयं अगुगणाए । न हु वेथावच कथं, सुहोदयं नासए कम्मं ॥४२०॥
व्याख्या - प्रतिभग्नस्य - उत्प्रवजितस्य सतो मृतस्य अविरतत्वमापन्नस्य नश्यति तावचरणं, 'वा' पुनरर्थे श्रुतं पुनरगुणनयाअपरावर्त्तनया नश्यति, अतस्सर्वमपीदं प्रतिपाति, न तु वैयावृत्योऽपि, तुल्यमेवैतदिति चेच्चरणश्रुतशब्देनात्र तजनितं शुभ कर्मोच्यते, ततश्चरणश्रुतगुणेनोपार्जितं यच्छुभं कर्म तत्यतिभग्नाद्यवस्थायामविरतस्य विस्मृतसूत्रस्य च सतः किंश्चित्प्रदेशोदयेनैववेद्यमानं स्वकीयविपाकमदत्वा एवमेव नश्यति वैयावृच्ये तु नैवमित्याह - 'न हु' नैव वैयावृत्येन हेतुभूतेन क्रतं शुभ उदयो-विपाको यस्य तच्छुभोदयं - शुभविपाकं कर्म तीर्थकर नामोच्चे गोत्रादिकं प्रदेशोदय मात्रेणैव वेद्यमानं स्वविपाकमदत्वा एवमेव न खल्वपगच्छति, हेतोः प्रबलसामर्थ्येन प्रतिभग्नाद्यवस्थायामपि खविपाकेनैव तत्प्रायो वेद्यते, नान्यथेति भावः । इति वैयावृत्यमप्रतिपातीति बुद्ध्यामहे, तवं पुनः केवलिनो विदन्तीति गाथार्थः ४२०|| ननु यद्येतावान्गुणो वैयावृत्यस्य तर्हि गृहस्थादीनामपि तत्कुर्म इत्याहगिहिणो वेयावडिए, साहूणं वन्निया बहु दोसा । जह साहुणी सुभद्दाए, तेग विसए तयं कुज्जा ॥४२१ ॥
४ मावनाधिकारे वैयावृत्यस्याप्रतिपातिगुणत्वम् ।
॥ २६०॥

Page Navigation
1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336