SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ NिAGAR दोहिमपारपिके प्त्यिमुखत्वं विनयख। नास्ति तथाप्यहमेवं मन्ये-भवेदसाध्यं किमपि कार्य जगति तेषामपि, परं विनीतानां पुरुषाणां नास्ति किंपप्यसाध्य कार्य, विनीतो पुष्पमाला I&| हि खर्गापवर्गावपि साधयति, न तु मणिमन्त्रादिरिति माथार्थः ॥४१॥ ऐहिक पारत्रिकं च विनय फलं सदृष्टान्तमाहलघुवृत्तिः । इह लोएचिय विणओ, कुणइ विणीयाण इच्छियं लच्छि। जह सीहरहाईणं, सुगइनिमित्तं च परलोए ॥४१३॥ ॥२५॥ _ व्याख्या-इहलोक एव तावद्विनयो विनीतानां ईप्सिता लक्ष्मीं करोति, यथा सिंहरथादीनां, परलोके पुनः सुगतिनिमित्तं । च भवतीति गाथार्थः ॥४१३॥ ____ कथानकं तूच्यते-सुगन्धपुरे पुण्डरीकनृपः, तस्य सुतः सिंहरथनामाऽपरगुणयुक्तोऽपि दुर्विनीतत्वाद्राज्ञोऽशेषजनस्य । चानिष्टोऽजनि, राज्ञा स परित्यक्तो दुःखी क्वापि पुरे भ्रमन् क्वाप्येकं तुरङ्गं सर्वप्रकारैरय॑मानं द्वितीयं कुट्यमानं दृष्ट्वा विस्मितः कुमारः कश्चनापृच्छत् , स नरः प्राह-भो ! असौ विनीतः, खखामिनो मनोऽभिप्रायेण चलति, अतः पूज्यते, अपरो दुर्विनीतस्तेन । कुट्यते । तदुनियफलं श्रुत्वा प्रबुद्धो विनयं तथा चकार यथा [तत्रत्य] नृपं जनांश्च रजयामास सः। तेन च राज्ञा सत्स्वपि बहुषु पुत्रेषु विनीतत्वात्तस्य स्वं राज्यमदायि। पित्रा पुण्डरीकनृपेणापि सुतं विनीतं जातं श्रुत्वा बहुमानपूर्वकमाकार्य सुगन्धपुरराज्यं तस्यादायि । नृपाभ्यां दीक्षा गृहीता। श्रीसिंहस्थो विनयाश्रयणात्प्राप्तप्रौढप्रतिष्ठ आश्रितसर्वगुणः क्रोण लब्धश्रीसंयमतान्राज्यः सर्वार्थसिद्धिमगमत् । महाविदेहेषु सेत्स्यति । इति ऐहलौकिकपारलौकिकसुखानां कारणं विनयः, इति सिंहरथराजकथा समाप्ता॥ अथोपसंहरनाहकिं बहुणा ? विणओचिय, अमूलमंतं जए वसीकरणं । इहलोयपारलोइय-सुहाण वंछियफलाण ॥४१४॥
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy