________________
R
ATE
पुष्पमाला
लघुवृत्तिः
४ मावनाधिकारे | अनन्यसमत्वं विनयख।
-
॥२५४||
A
व्याख्या-आशातना-जात्यादिहीलना, तदभावोऽनाशातना तीर्थकरादीनां सर्वदेव कर्त्तव्या, तथा भक्तिस्तेष्वेवोचितोपचाररूपा, बहुमानस्तेष्वेवान्तरङ्गभावप्रतिवन्धरूपः। वर्णसज्वलना-तेषामेव सद्भूतगुणोत्कीर्तनरूपा । अनेन प्रकारेण तीर्थकरादयस्त्रयोदश चतुर्गुणाः अनाशातनायुपाधिमेदेन द्विपञ्चाशद्भेदा भवन्ति, एतेषां चाष्टविधकर्मविनयाद्विनयत्वमिति गाथार्थः॥४.९॥
अथ सर्वगुणेषु विनयस्य प्राधान्यमाहअमयसमो नत्थि रसो, न तरू कप्पदुमेण परितुलो। विणयसमो नत्थि गुणो, न मणी चिंतामणिसरिच्छो॥४१०॥
व्याख्या-यथा किल रसेवमृतसमो रसो नास्ति, तरुषु कल्पद्रुमेण तुल्यस्तरुर्मणिषु चिन्तामणिसदृशो मणि स्ति, || तथा गुणेषु मध्ये विनयसमो गुणो नास्ति, विनय एव प्रधान इति तात्पर्यमिति गाथार्थः ॥४१०॥
केषां पुनरेष विनयो भवतीति सदृष्टान्तमाहचंदणतरूण गंधो, जुण्हा ससिणो सियत्तणं संखे । सह निम्मियाई विहिणा, विणओ य कुलप्पसूयाणं ॥४११॥
व्याख्या- यथा चन्दनतरूणां गन्धः, शशिनो ज्योत्स्ना, शहखे श्वेतत्वं, एतानि विधिना सह-उत्पत्तिसमयादप्यारभ्य निर्मितानि, तथा कुलप्रसूतानां विनयोऽपि जन्मना सहैव जायत इति गाथार्थः ॥४१॥ विनीतानां किमप्यसाध्यमेव नास्तीत्याह: होज्ज असझं मन्ने, मणिमंतोसहिसुराण वि जयम्मि। नत्थि असझं कजं, किंपि विणीयाण पुरिसाणं ॥४१२॥
व्याख्या-अचिन्त्यो हि मणिमन्त्रौषधीनां प्रभावः, "मणसा देवाण"मित्यादिवचनान्मणिप्रभृतीनां किमयसाध्य
RE-
A
x
C