SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ + + ४ भावनाधिकार प्रतिरूपविनयखरूपः। 37 कुशलस्य-धर्मध्यानादियुक्तस्य भनस उदीरणं-प्रवर्त्तनं २, इति द्विविधो मानसो विनय इति गम्यते, इति गाथार्थः ॥४०५॥ पुष्पमाला ननु किमात्मकोऽसौ प्रतिरूपविनयः ? कस्य चायं भवति ? इत्यत्राहलघुवृत्तिः पडिरूवो खलु विणओ, पराणुवित्तिमइओ मुणेयबो। अप्पडिरूबो विणओ, नायव्यो केवलीणं तु ॥४०६॥ १९५३॥ व्याख्या-प्रतिरूप-उचितः खलु विनयः परानुवृत्त्यात्मको ज्ञातव्यः, अप्रतिरूपो-ऽपरानुवृत्त्यात्मकः केवलिनामेव ज्ञातव्यः, एतेन च प्रतिरूपविनय छद्मस्थानां भवतीति गाथार्थः ॥४.६।। अथैतदुपसंहरन् अनाशातनाविनयं तु बिभणिषुराहएसो भे परिकहिओ, विणओ पडिरूवलक्षणो तिविहो । बावन्नविहिविहाणं, विंति अणासायणाविणयं ॥४०७॥ . व्याख्या-एपो-ऽनन्तरोक्तो भे-भवतां परिकथितः प्रतिरूपलक्षणो विनषत्रिविधः, अनाशातनाविनयं पुनदिपश्चाशद्विधिविधानं युवते तीर्थकद्गणधरा इति गाथार्थः ॥४०७ एतदेवाहतित्थयरसिद्धकुलगण-संघकिरियधम्मनाणनाणीणं । आयरियथेषज्झाय-गणीणं तेरस पयाणि ॥४०॥ व्याख्या-तीर्थकरसिद्धौ प्रतीतो, कुलं नागेन्द्रादिः, गणं कौटिकादिः, सङ्घः प्रसिद्धः, क्रियाऽस्तिवादरूपा, धर्मो यतिधर्मादिः, ज्ञानं मत्यादिः, ज्ञानिनस्तद्वन्तः, आचार्यः प्रतीतः, स्थविरः सीदतां स्थिरीकरणहेतुः, उपाध्यायः प्रसिद्धः, किंयतोऽपि साधुसमुदायस्याधिपतिर्गणी-गीतार्थः, इति तावत्त्रयोदश पदानीति गाथार्थः ॥४०८॥ ततः किम् ? इत्याहअणासायणा य भत्ती, बहूमाणो तह य वनसंजलणा। तित्थयराई तेरस, चउग्गुणा होति बावन्ना ॥४०९॥ ॥२५३॥
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy