SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ ४ मावनाद्वारे कायिकविनय खाष्टविधत्वम्। पडिरूवो खलु विणओ, काइयजोगे य वायमाणसिओ। अचउबिहदुविहो, परूषणा तस्सिमा होइ ॥४०॥ पुष्पमाला है व्याख्या-'प्रतिरूपः' स्थानौचित्येन योगव्यापारलक्षणो विनयः खलु-निययेन, काययोगविषयो वाग्योगविषयो रुघुवृत्तिः मनोयोगविषयश्चेति तात्पर्यम् । तत्र काययोगोऽष्टविधा, वाग्योगपतुर्विधा, मनो योगो द्विविधः, इति यथाक्रम सम्बन्धः। तस्य | ॥२५॥ || चाराविधकायिकादिविनयस्य प्ररूपणा इय-मनन्तरवक्ष्यमाणरूपा भवतीति गाथार्थः॥४०७॥ तत्र कायिकस्याष्टविधत्वं तावदाहअब्भुट्ठाणं अंजलि, आसणदाणं अभिग्गहं किई य। सुस्सूसण अणुगच्छण, संसाहण कायअलविहो ।।४०४॥४ ___ व्याख्या-तदहस्य साध्वादेरभ्युत्थानं १, गुरुप्रश्नादावचलिबन्धः २, श्रुतवृद्धादीनां आसनप्रदानं ३, अभिग्रहो-गुर्वाद्यादेशकरणनिश्चयः साक्षात्तस्करणं च ४, कृतिकर्म-सूत्रार्थश्रवणादौ वन्दनकं ५, सुश्रूषणं-विविधदासमतया गुर्गदिसेवनं ६, अनुगमनं-आगच्छतोऽभिमुखयानं ७, संसाधनं तु-व्रजतो-गच्छतोऽनुवजनं ८, इत्यष्टविधः कायिको विनयः। लोकोपचारविनयस्यास्य च मेदो व्यवहारादिमात्रेणेत्यपरजनैः क्रियमाणत्वेन मोक्षाकाङ्क्षया मुमुक्षुभिः क्रियमाणत्वेन च दृष्टव्य इति गाथार्थः ॥४०४॥ अथ वाग्योगस्य चातुर्विध्यं मनोयोगस्य च द्वैविध्यमाहहियमियअफरुसवाई, अणुवीईभासि वाइओ विणओ। अकुसलमणो निरोहो, कुसलमणोदीरण चेव ॥४०५ व्याख्या-वाक्शब्दस्य प्रत्येकं सम्बन्धात् हितवाक्-परिणामसुन्दरवचनः १, मितवाक्-स्तोकाक्षरवचनः २, अपरुषवाक्अनिष्ठुरवचनः३, अनुविचिन्त्य भाषी-खालोचितवक्ता ४, इति वाचिको विनयः। अकुशलस्य आध्यानादियुक्तस्य मनसो निरोधः १, ---ॐॐॐ
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy