Book Title: Pushpamala Prakaranam
Author(s): Hemchandrasuri, Buddhisagar
Publisher: Jindattasuri Bhandagar
View full book text
________________
R
मुष्टिभिः ॥ ४॥ निवारयति नो माता, तुष्टा तबहुमन्यते । प्रसङ्गादलाचौर्य, स्थूलेऽज्येष ततोऽन्यदा ॥ ५॥ प्राप्तः स राजपुरुपैः, पुष्पमाला - सलोपत्रः प्राप्तयौवनः । वधस्थाने समानीत-स्तान्प्रति प्राह च स्वयम् ॥ ६॥ एकवारं ममाम्बां मे; मेलयन्विति तैस्तथा । प्रतिपन्नं भावनाधिक रे लघुवृत्तिः समासन्ना, समानीता जनन्पपि ॥ ७॥ तेन स्वमातुस्तकालं, कुपण्या कत्तितौं स्तनौ । जनों हाहारवं कृत्वा--ऽपृच्छ देनं ततोऽघदत्सारणाद्यप्रदाने ॥३१४॥ ६॥८॥ एषा हेतुरनर्थाना-मेतेषां मेऽभवद्यतः। न्यवारिष्यन्नाकरिष्य, चौर्य बाल्येऽधुनाऽप्यदः ॥९॥ जनस्सत्यमिदं ज्ञात--मेवं जननीपुत्र
नाशयति द्वयं । निजं शिष्यांश्च दोपेभ्यो, गुरुरप्यनिवारयन् ॥१०॥ तर्हि यत्र गच्छे सारणादयो न दृश्यन्ते तत्र किं कर्तव्यं ? इत्याह- योरुदाहरणम् | जहिं नत्थि सारणवारणा, व चोयणपडिचोयणाव गच्छम्मि। सोय अगच्छो गच्छो, संजमकामीहिंमुत्तव्यो ३३६ ।
___ व्याख्या-यत्र गच्छे उक्तवरूपाः सारणादयो न भवन्ति स गच्छोऽपि गच्छकार्याकरणादगच्छ एव, ततः संयमाभिलाषि| मिर्मोक्तव्यः । यत्र च सारणादयः स एवाश्रयणीय इति गाथार्थः ॥ ३३६ ।। ततः किम् ? इत्याहअणभिओगेण तम्हा, अभिओगेण व विणीयइयरे य । जचियरतुरंगा इव, वारेअब्वा अकज्जेसु ॥३३७॥
व्याख्या-तस्माद्गुरुणा अकार्येषु प्रवर्तमानाः शिष्या विनीतास्तावदनभियोगेन-कोमलवचनादिरूपेण निवारणीयाः, है इतरे-अविनीतास्त्वभियोगेन-निष्ठुरवचनादिरूपेण निोक्ष्याः । दृष्टान्तमाह-जात्येतरतुरङ्गा इत्र, यथा जात्यतुरङ्गा वल्गासश्चारादिसुकुमारोपायेनाप्युन्मार्गानिवय॑न्ते, इतरे-दुष्टाश्वाः कशाघातादिनिष्ठुरोपायेन, एवं शिष्या अपीति गाथार्थः ॥ ३३७॥
अथ गच्छस्य सारणाद्यपदाने गुरोर्दोषं तत्प्रदाने गुणं चाह
SCSCRe%
%

Page Navigation
1 ... 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336