Book Title: Pushpamala Prakaranam
Author(s): Hemchandrasuri, Buddhisagar
Publisher: Jindattasuri Bhandagar
View full book text
________________
४ मावनाद्वारे कायिकविनय खाष्टविधत्वम्।
पडिरूवो खलु विणओ, काइयजोगे य वायमाणसिओ। अचउबिहदुविहो, परूषणा तस्सिमा होइ ॥४०॥ पुष्पमाला है व्याख्या-'प्रतिरूपः' स्थानौचित्येन योगव्यापारलक्षणो विनयः खलु-निययेन, काययोगविषयो वाग्योगविषयो रुघुवृत्तिः मनोयोगविषयश्चेति तात्पर्यम् । तत्र काययोगोऽष्टविधा, वाग्योगपतुर्विधा, मनो योगो द्विविधः, इति यथाक्रम सम्बन्धः। तस्य | ॥२५॥ || चाराविधकायिकादिविनयस्य प्ररूपणा इय-मनन्तरवक्ष्यमाणरूपा भवतीति गाथार्थः॥४०७॥ तत्र कायिकस्याष्टविधत्वं तावदाहअब्भुट्ठाणं अंजलि, आसणदाणं अभिग्गहं किई य। सुस्सूसण अणुगच्छण, संसाहण कायअलविहो ।।४०४॥४
___ व्याख्या-तदहस्य साध्वादेरभ्युत्थानं १, गुरुप्रश्नादावचलिबन्धः २, श्रुतवृद्धादीनां आसनप्रदानं ३, अभिग्रहो-गुर्वाद्यादेशकरणनिश्चयः साक्षात्तस्करणं च ४, कृतिकर्म-सूत्रार्थश्रवणादौ वन्दनकं ५, सुश्रूषणं-विविधदासमतया गुर्गदिसेवनं ६, अनुगमनं-आगच्छतोऽभिमुखयानं ७, संसाधनं तु-व्रजतो-गच्छतोऽनुवजनं ८, इत्यष्टविधः कायिको विनयः। लोकोपचारविनयस्यास्य च मेदो व्यवहारादिमात्रेणेत्यपरजनैः क्रियमाणत्वेन मोक्षाकाङ्क्षया मुमुक्षुभिः क्रियमाणत्वेन च दृष्टव्य इति गाथार्थः ॥४०४॥
अथ वाग्योगस्य चातुर्विध्यं मनोयोगस्य च द्वैविध्यमाहहियमियअफरुसवाई, अणुवीईभासि वाइओ विणओ। अकुसलमणो निरोहो, कुसलमणोदीरण चेव ॥४०५
व्याख्या-वाक्शब्दस्य प्रत्येकं सम्बन्धात् हितवाक्-परिणामसुन्दरवचनः १, मितवाक्-स्तोकाक्षरवचनः २, अपरुषवाक्अनिष्ठुरवचनः३, अनुविचिन्त्य भाषी-खालोचितवक्ता ४, इति वाचिको विनयः। अकुशलस्य आध्यानादियुक्तस्य मनसो निरोधः १,
---ॐॐॐ

Page Navigation
1 ... 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336