Book Title: Pushpamala Prakaranam
Author(s): Hemchandrasuri, Buddhisagar
Publisher: Jindattasuri Bhandagar

View full book text
Previous | Next

Page 274
________________ कारागृहं, आगच्छन् दृष्टो गुप्तिपालैः, कथितस्तैः श्रेणिकाय, तेनापि 'दुःखमारेण मां मारयिन्यतीति सञ्चिन्त्य भक्षितं तालपुटं पुष्पमाला ४ मावनाधिकारे लघुवृत्तिः विषं, प्राग्बद्धायुष्कत्वान्मृत्वा गतः प्रथमपृथिवीमितरोऽपि कालेन षष्ठीमिति । विषयासारवाया ॥२४६॥ "इय पुत्तेसु वि पिम्म, विरसं नाऊण मुणियपरमत्था। मोत्तुं तप्पडिबंध, सकजसिद्धिं पवनंति ॥१॥" बन्धुयुग्मोइति अशोकचन्द्राख्यानकम् । इति दर्शिता प्रेम्णोऽसारता ॥ अथ विषयासारतां दर्शयन्नाह दाहरणम्। हॉति मुहेच्चिय महुरा, विसया किंपागभूरुहफलं व। परिणामे पुण तेचिय, नारयजलगिंधणं मुणसु ॥३८८॥ | व्याख्या-भवन्ति मुख एव-आदावेव मधुरा-मनोज्ञा विषयाः- शब्दादयः, किं वदित्याह-किम्पाकवृक्षफलवत्, यथा | किल किम्माकफलं भक्षणसमय एव मधुरं, विपाके पुनर्दारुणवरूपं तथेत्यर्थः, परिणामे पुनस्त एवं नारकज्वलनेन्धनं जानीहि, IP नरकवहिर्विषयेन्धनैरेव नरकोत्पन्नप्राणिदहनाय प्रज्वलति, नान्यथा, विषयासेवां विना हि न कश्विनरकं व्रजेत् , ततश्च निनिमित्तो नरकहिन प्रजलेत्, इति विषया एव नरकवद्वेरिन्धनमिति गाथार्थः॥३८८॥ अत एव विषयगृद्धिपरिहारार्थ सदृष्टान्तमुपदेशमाह| विसयावेक्खो निवडइ, निरवेक्खो तरइ दुत्तरभवोहं । जिणवीरविणिदिट्ठो, दिळं तो बंधुजुयलेणं ॥३८९॥ व्याख्या-विषयापेक्षो-विषयाभिलाषी निपतति-बुडति, विषमे संसारसागरे इति शेषः। तन्निरपेक्षः पुनस्तरति दुस्तरमवौघं । अत्र च वीरजिनविनिर्दिष्टो बन्धुयुगलेन दृष्टान्तो ज्ञातव्यः, तद्यथा-चम्पापुर्यां माकन्दीनामा सार्थवाहः, तस्य जिनपालित-जिनरक्षित ॥२४६॥ & सुतौ, तौ द्वावप्येकादशवाराः क्षेमेणागत्य द्वादशी वारां पितृभ्यां वार्यमाणावपि प्रवहणं पूरयित्वा समुद्रे जग्मतुः। अभाग्याद्भग्ने पोते

Loading...

Page Navigation
1 ... 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336