Book Title: Pushpamala Prakaranam
Author(s): Hemchandrasuri, Buddhisagar
Publisher: Jindattasuri Bhandagar

View full book text
Previous | Next

Page 275
________________ पुष्पमाला ४ भावनाधिकारे विषयविपाके बन्धुयुग्मोदाहरणम्। रुघुवृत्तिः ॥२४७॥ 44th-ROWSE लब्धकालको लग्नौ रत्नद्वीपम् । तत्र भ्रमन्तौ तद्वीपस्वामिन्याः क्षुद्रायाः देवतायाः रत्नमयं प्रासादं विलोक्य तत्र गतौ। तया सप्रणयं निजभर्तृत्वे स्थापितो दूरीकृताशुभपुद्गलौ। अन्यदा देवतया शक्रादेशेन जलधिशोधनार्थ गच्छन्त्या प्रोक्तं-भो भो ! यावदहमागच्छामि तावद्भवद्भ्यां प्रासादाद्दक्षिणमुद्यानं मुक्त्वाऽपरोद्यानेषु स्थेयमिति । तस्यां गतायां तौ अपरं सर्व विलोक्य कौतुकादक्षिणोद्यानं गतौ, तत्र शूलिकाभिन्नं कश्चित्पुरुषं क्रन्दन्तं दृष्ट्वा तत्कारणं पृच्छतः। सोऽवदत्-भो! भग्नपोतोऽहं फलकलग्नोवायातो देवतया बहुमानं दत्वा स्थापितः, तया समं भुक्ता भोगाः, अन्यदा तुच्छमपराधमुद्भाव्य क्षिप्तोऽहं विलपन् शूलायां । अन्येऽप्येवं बहवो व्यापादितास्तया नराः। ततो माकन्दीपुत्राभ्यां भीताभ्यामुक्तं वयमप्येवमेव तया सद्गृहीतास्तिष्ठामः, तत्किमस्माकं भावि', शूलापुरुषेणोक्तं-एकोऽस्त्युपायः, अहं जानामि । ताभ्यामुक्तं-भो महाभाग! प्रसादं कृत्वा वद, ततो भणितं तेन-पौरस्त्योद्याने प्रवररूपधारी शैलकयक्षोऽस्ति सम्यग्दृष्टिः, स चाष्टम्यां चतुर्दश्यां पूर्णिमायां अमावस्यां च 'कं पालयामि ? के तारयामि ?' इति भणति, यूयं च तदा तत्र गत्वा 'त्वमस्मान् पालय रक्षेति भणतः। ततस्स युष्मान् सुस्थान् करिष्यति, यदि देवीवाक्यं न करिष्यथेति । ततः पीयूषमिव तद्वचनमभ्युपगम्य तथैव कृतं ताभ्यां, यक्षेण 'कं तारयामी' त्यादि भणितं । 'इदानीं वयमेवाशरणास्ततोऽस्मान् पालय तारयेति भणितं । यक्षः प्राइ-करोम्येतत्परं मम पृष्टौ समारूढान् दृष्ट्वा समुद्रे सा क्षुददेवता समागत्य परुषैः स्निग्धमधुरैश्च वाक्ययुष्मच्चित्तं हरिष्यति, तद्यदि चित्ते कथमप्पनुरागं करिष्यथ तदा निजपृष्टेबिधूनयित्वा क्षेप्यामि। अथ तदपेक्षा न करिष्यथ तदा श्रीभाजनं करिष्यामि । अथ तौ द्वावपि 'यथा यूयं भणथ तथा करिष्याम' इति भगतः। ततो यक्षः प्रवरतुरगरूपं कृत्वा निजपृष्टो द्वावप्यारोप्य चलितः समुद्रमध्ये। अत्रान्तरे सा क्षुद्रदेवता ज्ञानेन विज्ञाय तत्रैव समुद्रमध्ये समागता प्राह-रे रे दुष्टा ? ॥२७॥

Loading...

Page Navigation
1 ... 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336