Book Title: Pushpamala Prakaranam
Author(s): Hemchandrasuri, Buddhisagar
Publisher: Jindattasuri Bhandagar

View full book text
Previous | Next

Page 257
________________ पुष्पमाला लघुवृत्तिः ॥ ३२९ ॥ ! चिकी : श्री आर्द्रकुमारः श्री अभयार्थं तेषां मुक्ताफलादि समर्पयति सन्दिशति च "दूरस्थान्यपि मित्राणि, मित्राणामुपकुर्वते । तावत्यभ्यन्तरे पश्य, पद्मेषु रविणा कृतम् ॥१॥ त्वन्निर्मलगुणग्राम - रज्जुसन्दानितं मनः । मदीयं श्रीमदभय!, जानीहि खान्तिके स्थितम् ||२|| " अथ प्रतिप्राभृतं दत्वाऽऽर्द्रराजेन विसृष्टास्ते राजगृहं गत्वा श्रेणिका भययोस्तद्दत्वाऽऽर्द्रकुमारसन्दिष्टमभयायाख्यन्, अभयस्त्वचिन्तयत्" मृगा मृगैस्सङ्गमनुव्रजन्ति, गावश्च गोभिस्तुरगास्तुरङ्गैः । मूर्खास्तु मूर्खेस्सुधियस्सुधीभिः समानशीलव्यसनेषु सख्यम् ||१|| " तन्नूनमयं मया मैत्रीमासूत्रवन् कोऽप्यासन्न सिद्धिकः पूर्वमीषद्विराद्धश्रामण्यादनार्येषुत्पन्नस्तत्केनाप्युपायेनैनं जिनधर्म बोधयामि, यतः - " प्रवर्त्तयति धर्मे य-ज्जीवं मोहवशानुगं । निवर्त्तयति पापान्तु तत्सुमित्रमुदाहृतम् ||१||" तदद्भुतां काञ्चिजिनप्रतिमां प्रेषयामि तद्दर्शनात्कदा चिजातिं स्मरेदिति युगादिजिनप्रतिमामनुपमरत्नमयीं धूपदहनघण्टाद्युपकरणमहितां मञ्जूषायां क्षिप्त्वा मुद्रां च कृत्वा राजपुरुषाणां हस्ते प्रस्थापयति सन्दिशति च साधुशिरोमणे ! तव न किश्चिदुपकर्तु महं क्षमस्तथापि किश्चिदिदं प्रेषितमस्ति, तन्मामनुगृह्य क्वचिद्गूढापत्ररके महान्धकारे एकाकिनोद्घाट्य यत्नेन निरीक्षणीयमिति । तैरपि नीत्वा तदर्द्धकुमारस्यार्पितं सन्देशयोक्तः । हृटेन तेनापि सन्दिष्टरीत्योद्घाटिता मञ्जूषा, दृष्टा च निजप्रभापटलेन प्रधोतनमम्युपहसन्ती युगाद्विजितप्रतिमा । ततोsहो ! । अपूर्व महोः ! अपूर्वमिदमाभरणं शीर्षकण्ठादौ क्व परिधीयते । इति न जाने, अथवा क्वचिदृष्टमिति चिन्तयतस्तस्य : जातिस्मरणमुत्प्रभं ततः पूर्व यथा गृहीतं यथा च विराद्धं श्रामण्यं तथा स्मृत्वा संकेशमापत्रचिन्तयत्यही !! मनः ४भावनाधिकारे भावशल्यानुद्धरदे आर्द्रकुमारवृचम् ॥ ॥२२९॥

Loading...

Page Navigation
1 ... 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336