Book Title: Pushpamala Prakaranam
Author(s): Hemchandrasuri, Buddhisagar
Publisher: Jindattasuri Bhandagar
View full book text
________________
पुष्पमाला लघुवृत्तिः ३४१॥
४ भावनाविका प्रेमखरूपनिरूपणम् ।
द्रष्टव्यः, तथाहि-एषोऽपि मत्सराहङ्काराद्युत्कटतया स्वकूलकल्पं स्वजनादिकं तावदुपहन्ति, नानारम्भरापव्यापारोपार्जितकर्मरजसा च कलुषपत्यास्मानं, कार्पण्यादिमिश्चासम्भोग्यलक्ष्मीकत्वेन शिष्टानभिगमनीयः सम्पद्यते, प्रायो ग्रहणं तु केषाग्निदासबभत्रसिद्धिकानां विभववृद्धावप्युक्तखरूपपरीत्यदर्शनादिति गाथार्थः ॥३८४॥ अथ प्रेमस्वरूपं दर्शयन्नाहहोऊण वि कह वि निरं-तराई दूरतंराई जायंति। उम्मोइयरसणंऽतो-चमाइं पेम्माई लोयस्स ॥३८५॥
व्याख्या-उन्मोचिता-छोटिता याऽसौ रसना-कटिसूत्रं, तस्या अन्तावुन्मोचितरसनान्तौ, 'ताम्यामुपमा-सादृश्यं येषां तानि उन्मोचितरसनान्तोपमानि प्रेमाणि-स्नेहा लोकस्य, कथं? इत्याह-यतो भूत्वाऽपि क्वचित्कथमपि केषाश्चिनिरन्तराणि-निविडानि प्रेमाणि पुनरपि कदाचित्केनापि कारणेन दान्तराणि जायन्ते। इदमुक्तं भाति-यथा कटीवन्धनकाले रसनाया अन्तौ निरन्तरौ भूत्वापि पुनरेव तच्छोटनकाले तौ दान्तरौ जायेते, एवं लोकस्यापि प्रयोजनापेक्षितया प्रथमं प्रेमाणि निरन्तराणि भूत्वाऽपि पुनरपि स्वप्रयोजनसिद्धावपराधश्रवणादिना झगित्येव दरान्तराणि सम्पद्यन्ते, तत्कम्तेष्वपि विवेकिनां प्रतिबन्धः? इति गाथार्थः ॥३८५॥
ननु मातापित्रादिषु निबिडं प्रेम, तच्च न व्यभिचरतीति चेदित्यत आहमाइपिबंधुभज्जा-सुएसु पेम्मं जणम्मि सविसेसं। चुलणीकहाए तं पुण, कणगरहविचिठिएणं च ॥३८६॥ तह भरहनिवइभज्जा-असोगचंदाइचरियसवणेणं । अइविरसं चिय नज्जइ, विचिदठियं मूढहिययाणं ॥३८॥
व्याख्या-मातृपितृवन्धुभार्यासुतेष्वेव वावजने-लोके सविशेष प्रेम इत्यस्माकमप्यभिमतमेव, केवलं तत्पुनर्व्यभिचारितया
ॐॐ5555
॥३४॥

Page Navigation
1 ... 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336