SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ R मुष्टिभिः ॥ ४॥ निवारयति नो माता, तुष्टा तबहुमन्यते । प्रसङ्गादलाचौर्य, स्थूलेऽज्येष ततोऽन्यदा ॥ ५॥ प्राप्तः स राजपुरुपैः, पुष्पमाला - सलोपत्रः प्राप्तयौवनः । वधस्थाने समानीत-स्तान्प्रति प्राह च स्वयम् ॥ ६॥ एकवारं ममाम्बां मे; मेलयन्विति तैस्तथा । प्रतिपन्नं भावनाधिक रे लघुवृत्तिः समासन्ना, समानीता जनन्पपि ॥ ७॥ तेन स्वमातुस्तकालं, कुपण्या कत्तितौं स्तनौ । जनों हाहारवं कृत्वा--ऽपृच्छ देनं ततोऽघदत्सारणाद्यप्रदाने ॥३१४॥ ६॥८॥ एषा हेतुरनर्थाना-मेतेषां मेऽभवद्यतः। न्यवारिष्यन्नाकरिष्य, चौर्य बाल्येऽधुनाऽप्यदः ॥९॥ जनस्सत्यमिदं ज्ञात--मेवं जननीपुत्र नाशयति द्वयं । निजं शिष्यांश्च दोपेभ्यो, गुरुरप्यनिवारयन् ॥१०॥ तर्हि यत्र गच्छे सारणादयो न दृश्यन्ते तत्र किं कर्तव्यं ? इत्याह- योरुदाहरणम् | जहिं नत्थि सारणवारणा, व चोयणपडिचोयणाव गच्छम्मि। सोय अगच्छो गच्छो, संजमकामीहिंमुत्तव्यो ३३६ । ___ व्याख्या-यत्र गच्छे उक्तवरूपाः सारणादयो न भवन्ति स गच्छोऽपि गच्छकार्याकरणादगच्छ एव, ततः संयमाभिलाषि| मिर्मोक्तव्यः । यत्र च सारणादयः स एवाश्रयणीय इति गाथार्थः ॥ ३३६ ।। ततः किम् ? इत्याहअणभिओगेण तम्हा, अभिओगेण व विणीयइयरे य । जचियरतुरंगा इव, वारेअब्वा अकज्जेसु ॥३३७॥ व्याख्या-तस्माद्गुरुणा अकार्येषु प्रवर्तमानाः शिष्या विनीतास्तावदनभियोगेन-कोमलवचनादिरूपेण निवारणीयाः, है इतरे-अविनीतास्त्वभियोगेन-निष्ठुरवचनादिरूपेण निोक्ष्याः । दृष्टान्तमाह-जात्येतरतुरङ्गा इत्र, यथा जात्यतुरङ्गा वल्गासश्चारादिसुकुमारोपायेनाप्युन्मार्गानिवय॑न्ते, इतरे-दुष्टाश्वाः कशाघातादिनिष्ठुरोपायेन, एवं शिष्या अपीति गाथार्थः ॥ ३३७॥ अथ गच्छस्य सारणाद्यपदाने गुरोर्दोषं तत्प्रदाने गुणं चाह SCSCRe% %
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy