SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ सारणादय इति गाथार्थः ॥ ३३२ ।। कः पुनस्सारणाघप्रदाने गुरोर्दोषः १ इत्याहपुष्पमाला || जह सीसाइं निकिंतइ, कोई सरणागयाण जंतूणं । तह गच्छमसारंतो, गुरू वि सुत्ते जओ भणियं ॥३३३॥ भावनाधिकारे लघुवृत्तिः व्याख्या-यथा कश्चित्पापकर्मा शरणागतानामपि जन्तूनां शिरांसि निकन्तति-छिनत्ति, तथा-तेनैव प्रकारेण गुरुरपि संसार च. तथान्तन प्रकारण गुरुराप संसार- सारणाद्यप्रदाने गतं गच्छं-साधुसाध्वीसमुदायरूपमसारयन् बानदर्शनचारित्ररूपतच्छिरःकर्तको द्रष्टव्यः । द्रव्यशीर्षे हि कर्तिते | गुरोर्दोषः। |एकभविक क्षणिकमेव दुःखं. गुरुणा तु दोषेभ्योऽनिवर्तितानां भ्रष्टशिष्याणां ज्ञानादिरूपे भावशिरसि कर्तितेऽनन्तभविका निरवधिरेव । | दुःखप्राप्तिः, सूत्रे-आगमेऽपि यतो भणितमिति गाथार्थः ॥ ३३३ ॥ किं तदित्याह| जणणीए अनिसिद्धो, निहओ तिलहारओ पसंगेणं । जणणी वि थणच्छेयं, पत्ता अनिवारयंती उ ॥३३४॥ | | इय अनिवारियदोसा, सीसा संसारसागरमुर्विति । विणियत्तपसंगा उण, कुणंति संसारखुच्छेयं ॥३३५॥ || | व्याख्या - जनन्या अनिषिद्धो निहतो-निपातितस्तिलहारकः प्रसङ्गेन जनन्यपि चानिवारयन्ती स्तनच्छेदं प्राप्ता । इत्यनिवारितदोषाः शिष्याः संसारसागरं प्राप्नुवन्ति, विनिवृत्तप्रसङ्गाः पुनः कुर्वन्ति संसारोच्छेदमित्यक्षराथों, मावार्थः किश्चिदुच्यते वसन्तपुरवासिन्या, एकस्या विश्वास्त्रियः । पुत्रो बाल्ये कृतस्वानः, स्विनाङ्गो निरगाद् गृहात् ॥१॥ कस्यचिदणिजो बह-द्वारेऽसौ तिलराशिषु । आस्कल्प पतितो लग्ना-स्तदने बहवस्तिलाः ॥२॥ ततो गेहे मतस्यास्य, माता वानाददे तिलान् । । एवमेव द्वितीयेऽपि, दिनेऽसावकरोचतः ॥३॥ अम्ल्याऽपि गृहीतास्ते, तथैवेति दिन प्रति । अन्यान्यवणिजो धान्यान्याहरेना ॥३१॥ HिOROSS % AN
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy