Book Title: Prashnavyakarana Sutra
Author(s): Rangvimal Gani, Mafatlal Zaverchand
Publisher: Mukti Vimal Jain Granthmala

View full book text
Previous | Next

Page 48
________________ प्रश्नव्याकरण ज्ञान वि० वृत्तिः ॥२१॥ मरणाणि अणुहवंता कालं संखिज्जं भमंति नेरइयसमाण तिव्वदुक्खा फरिसरसणघाणचक्खुसहिया । तथा भ्रमर-मशक - मक्षिकादिषु चतुरिन्द्रियाणां जातिषु नव कुलकोटिशतसहस्रेषु, - एवं घटनीयं शतसहस्रैर्लक्षः चतुरिन्द्रिय जातौ यानि कुलकोटिशतसहस्राणि तानि तेषु तथा च पुनः एव निश्चितं तत्रैव तत्रैव चतुरिन्द्रियजातौ इत्थर्थः, जन्ममरणानि अनुभवन्तः गमनागमनेन प्राप्नुवन्तः कियत्कालं यावत् इत्याह- संख्यातवर्षसहस्रलक्षणे भ्रमन्ति - पर्यटन्ति नारकसमानतीत्रदुःखाः स्पर्शनरसनघ्राण वक्षुः सहिता इन्द्रियचतुष्टयोपेताः चतुरिन्द्रिया इत्यर्थः । तव तेंदिए कुंधु - पिपीलिया - अंधिकादिकेसु य जातिकुलकोडिसयसहस्सेहिं अट्ठहिं अणूणगेहिं तेंदियाण तर्हि तर्हि चेव जम्मणमरणाणि अणुहवंता कालं संखेज्जगं भमंति नेरइयसमाणतिव्वदुक्खा परिसर सणघाणसंपउत्ता । तथैवेति-यथा चतुरिन्द्रियेषु तथैव त्रीन्द्रियेषु यातनां - पीडां अनुभवन्त इत्येवाऽऽह कुन्थुः - क्षुद्रजन्तुः, पिपीलिका - कीटिका, घृतेलिकादयः प्रतीताः, अन्धिका उपदेहिका, कर्णशृगाल्यादयः, इत्याद्यनेकेषु जातिषु अष्टकुलकोटिशतसहस्रेषु अष्टलक्षकुलकोटिष्वित्यर्थः, अन्यूनेषु संपूर्णेषु इत्यर्थः, एकमुक्तरीत्या त्रीन्द्रियेषु तस्यां जातौ जन्ममरणानि अनुभवन्तः कियत्कालं संख्यातवर्षसहस्र लक्षणं कायस्थित्या भ्रमन्ति नारकसमानतीत्रदुःखाः स्पर्शनरसनघ्राणसं प्रयुक्ताः मीलिताः । गंडूलय - जलूय - किमिय-चंदणग-मादिएसु य जातीकुल कोडिसयसहस्सेहिं सत्तहिं अणूणएहिं बेइंदियाणि तर्हि तहिं चैव जम्मणमरणाणि अणुहवंता कालं संखिज्जकं भमंति नेरइयसमाणतिव्वदुक्खा परिसरसणसंपउत्ता । गण्डुलयं-उदरजवृद्धकृमयः तथा द्वीन्द्रियगमनमपि चतुरिन्द्रियवद् ज्ञेयं नवरं तदाऽऽह - जलुकाः, कृमयः क्षुद्रकीटाः, चन्दनकाः ( अधर्मद्वारे प्राणिवधकारकाः प्रेत्य तदवस्थाश्च सूत्र - ४ ॥२१॥

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204