Book Title: Prashnavyakarana Sutra
Author(s): Rangvimal Gani, Mafatlal Zaverchand
Publisher: Mukti Vimal Jain Granthmala

View full book text
Previous | Next

Page 176
________________ प्रश्नव्याक रण ज्ञानवि० वृत्तिः HIRECOR ॥८॥ AISALCR5RSA भरिया अस्सा हत्थी गवा य महिसा मिगा य मारेंति एक्कमेकं, मणुयगणा वानरा य पक्खी य विरुज्झंति, अधर्मद्वारे मित्ताणि खिप्पं भवंति सत्तू समये धम्मे गणे य भिदंति पारदारी, धम्मगुणरया य बंभयारी खणेण उल्लोहए | मैथुनफलं चरित्ताओ जसमन्तो सुव्वया य पावेंति अयसकित्ति रोगत्ता वाहिया पड्डिति रोयवाही, दुवे य लोया दुआ-18 सू-१६ गणाः-मानवाः, वानराः-मर्कटाः, पक्षिणश्च विरुद्धा भवन्ति, मित्राण्यपि क्षिप्रं-शिघ्रं शत्रूभवन्ति यतः सन्तापफलयुक्तस्य, नृणां प्रेमवतामपि । बद्धमूलस्य मूलं हि, महद्वैरतरोः स्त्रियः॥१॥ समयान्-आगमार्थान् धर्मान्-समाचारान् गणान् एकसमाचारजनसमूहान् गुणान् उदारादीन् मन्ति परस्त्रीसक्ता जनाः यतःधर्म शीलं कुलाचारं शौर्य स्नेहं च मानवः । तावदेव ह्यपेक्षन्ते यावन्न स्त्रीवशो भवेत् ॥१॥ पुनर्ये धर्मगुणरता:-धर्मप्रधानगुणाःब्रह्मचारिणःक्षणेन-मुहूर्तेन उल्लोव्यन्ति अपवर्त्तन्ते चारित्राव-संयमात् मैथुनसंज्ञापरिवद्धिताः। | सन्त इति योज्यते यतः श्लथसद्भावना धर्मा, स्त्रीविलासशिलीमुखैः । मुनियोंद्धो हतोऽधस्तान्निपतेच्छीलकुञ्जरात् ॥१॥ येऽपि यशस्विनः कीर्तिमन्तःसुव्रताः सदाचारास्तेऽपि प्राप्नुवन्ति, अयशः-सर्वत्राऽपभ्राजनां अकीर्ति-कुलजात्यादिहीलनां यतःअकीर्तिकारणं योषित् , योषिद्वैरस्य कारणं । संसारकारणं योषित्, योषितं वर्जयेत् नरः ॥१॥ क्वचिदयश-कीर्तिमिति पाठस्तत्र 'सर्वदिग्गामुकं यशः एक दिग्गामिनी कीतिः इति विशेषः रोगात ज्वरादिपीडिताश्च कुष्टायभिभृता वृद्धि नयन्ति रोगव्याधीन परदाराऽविरताः इति सम्बन्धः । यदाह R ENCY

Loading...

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204