Book Title: Prashnavyakarana Sutra
Author(s): Rangvimal Gani, Mafatlal Zaverchand
Publisher: Mukti Vimal Jain Granthmala

View full book text
Previous | Next

Page 180
________________ KALA अधर्मद्वारे रुक्मिणीपद्मावती दृष्टान्ताः सू-१६ द्याने जगाम दारुकसारथिप्रेषणेन पद्मनाभं सदर्पमभिषेणयत्, सोपि सबलो योध्धुं निर्जगाम पाण्डवेषु तेन महायुद्धेन निर्मथितमानेषु प्रश्नव्याकरण ज्ञान कृष्णः स्वयं युद्धाय तेन सहोपतस्थौ, ततः केशवः पाञ्चजन्यशङ्खनादेन तत्सैन्यत्रिभागानिर्मथितवान् , त्रिभागं च शाङ्गगाण्डीवदण्डवि० वृत्तिः 18| प्रत्यंचाटङ्कारेण त्रिभागावशेषबले च पद्मनामे प्राणभयात् नगरीप्रविष्ट कृतनरसिंहरूपेण जनार्दनेन पाददर्दरकरणेन संभग्नप्राकारगोपुरा ट्टालकध्वस्तभवनशिखरा राजधानी कृता, भयभीतेन तेन चाऽऽगत्य प्रणम्य च द्रौपदी तस समपिता, स च तां पाण्डवाय समपित॥८७॥ | वान तैः सहैव स्वक्षेत्रमाजगाम इति कथालेशः, विस्तरस्तु तचरित्रादवसेयः। तथा रुक्मिण्याः कृते संग्रामोऽभूत् । तथाहि-कुण्डिन्यां नगर्या भीष्मकनरपतेः पुत्रस्य रुक्मिणनृपस्य भगिनी रुक्मिणी कन्या:भूत् । इतश्च द्वारिकायां कृष्णहरेर्भार्या सत्यभामा नाम्नी तस्या गृहे च नारदः कस्मिन्नपि समये आगतः, तया व्यग्रया न सम्यगुपचरितस्ततः कुपितोऽसौ तां प्रतिसापत्न्यं करोमीति विभाव्य कुण्डिनीं नगरीमुपगतः, रुक्मिण्या प्रणतः सन् कृष्णस्य महादेवी भवेत्यभिनन्द्य कृष्णगुणान् तत्पुरतो व्यावर्ण्य तं प्रति तां सानुरागामकरोत् , तद्रूपं च चित्रपटे विलिख्य द्वारकायां कृष्णस्य तत् | प्रदर्य तमपि तां प्रति साभिलाषमकरोत् , ततः कृष्णो रुक्मिणी याचितवान् , रुक्मिभ्राता न दत्तवान् , शिशुपालाभिधानं महाबलं | राजसूनुमानीय विवाहमारंभितवान् , रुक्मिणीसत्कया पितृष्वसा च कृष्णस्य रुक्मिण्यपहारार्थ लेखः प्रेषितवान् । गतश्च रामकेशवौ | नगरीमागतो, रुक्मिणी पितृष्वस्रा सह चेटिकापरिवृता देवतार्चनव्याजेन समागता, कृष्णेन रथमारोपिता ततस्तौ द्वारकाभिमुखौ | तां गृहीत्वा प्रचलितो, चेटिकाभिः पूत्कृतं निगतौ सदपौ चतुरङ्गबलोपेतौ रुक्मिणीव्यावृत्त्यर्थ रुक्मिशिशुपालमहाराजौ, ततो विनि| वृत्य हलिना हलमुशलाभ्यां दिव्यास्राभ्यां तबलं चूर्णित, विमुक्तौ कृच्छजीवितौ शिशुपालरुक्मिणाविति मिथुनार्थ स्त्रीमुख्यं युद्धमिति *S* PROSES ॥८७॥

Loading...

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204