Book Title: Prashnavyakarana Sutra
Author(s): Rangvimal Gani, Mafatlal Zaverchand
Publisher: Mukti Vimal Jain Granthmala
View full book text
________________
अभिजा सपरदारअभिगमणसेवणाए आयासविसरणं कलहभंडणवेराणि य अवमाणणविमाणणाओ इच्छाम|| हिच्छप्पिवाससतततिसिया तण्हगेहि लोभघत्था अत्ताणा अणिग्गहिया करेंति कोहमाणलायालोभे, अकि-18
त्तणिजे परिग्गहे चेव होंति नियमा सल्ला दंडा य गारवा य कसाया सन्ना य कामगुणअण्हगा य इंदियले. अत्यनादरकरणेन वश्चनं,सातिसंप्रयोगो नाम निर्गुणद्रव्यस्य विशिष्टद्रव्यात्मसंमीलनेन गुणोत्कर्षभ्रमोत्पादनपरधनलोभ अत्र प्राकृतत्वाद प्रथमांतिमत्वमिति, परद्रव्य-ग्रहणेच्छा तथा सपरदार-खकीयपरदारसेवनार्थ आयासं शरीरमनोव्यायामं करोति इति एतावता धनव्य| यभयात् विषयेच्छवोऽपि स्वपरस्त्रियमपि नो भजन्ते, कृपणो वित्तविनाशभयादपि स्वस्त्रिय न सेवते पुत्रः स्याद्यदि स पुनर्भोगभयात् धनविनाशः स्यात् इति वचनात् । विमूरणं परस्य वा मनःपीडाकारकं, कलहो वाचिकः, भण्डनं कायिकवैकल्पं वैरं चित्ते अमर्षानुबन्धः, | अपमानं विनयभ्रंशः, विमाननाः कदर्थनाः कुर्वन्ति किंभूतास्सन्तः ? इच्छा-अभिलाषमात्रं महेच्छा-महाभिलाषश्चक्रवादीनामिव तदेव पिपासा-विषयपानेच्छा तया कृत्वा सततं-निरन्तरं तृषिता इव तृषिता ये ते तथा, पुनः कीदृशाः १ तृष्णा द्रव्याप्ती गृद्धिरणा|सार्थकांक्षा, लोभः-चित्तविमोहनं तैस्ता अभिव्याप्ता ये ते तथा, पुनः कीदृशाः? अत्राणा:-अशरणाः, आत्मना अनिगृहीतात्मन इत्यर्थः कुर्वन्ति क्रोधमानमायालोभानिति । पुनः कीदृशान् ? अकीर्तनीयान् निन्दितान् , तथा परिग्रहे चैव भवन्ति नियमात्, निश्चयेनैव
शल्यानि मायादीनि, दण्डाश्च दुःप्रणिहितमनोवाक्कायलक्षणाः गौरवाणि च-ऋद्धि-रस-सातागारवरूपाणि, कषायाः प्रतीताः, संज्ञा * आहार १ मैथुन २ भय ३ परिग्रहाद्याः ४ । कामगुणाः शब्दादयः, त एव अणण्हवा आश्रवद्वारादयः, इन्द्रियाणि असंवृतानि लेश्याश्च
अप्रशस्ता भवन्ति, सयण-खजनसंप्रयोगाः खजनैः सह संप्रयुक्तत्वं वियोगत्वं वा कुर्वन्ति, सचित्ताचित्तमिश्रकानि द्रव्याणि अनन्तकानि
ECARREARSA

Page Navigation
1 ... 197 198 199 200 201 202 203 204