Book Title: Prashnavyakarana Sutra
Author(s): Rangvimal Gani, Mafatlal Zaverchand
Publisher: Mukti Vimal Jain Granthmala

View full book text
Previous | Next

Page 204
________________ | परिग्रह कारकाः | परिग्रहफलं च सू-२० इति श्रीसुधर्मस्वामि सुविहितपरम्परायातश्रीमजगच्चन्द्रमरिपट्टालङ्कार-श्रीदेवेन्द्रसरि-श्रीमत्तपागणविरुदधारकपट्टपरम्परायातभट्टाप्रश्न व्याक रण ज्ञान रकश्रीआनंदविमलसरिपट्टोदयशैलचूलालङ्कार-भट्टारकश्रीविजयदानसूरिपट्टभूषणश्रीहीरविजयसूरिपट्टस्थ-सवाईश्रीविजयसेनसूरिपट्टसुववि० वृत्तिः Baa चलचूलायमानश्रीविजयदेवसरिशिष्य-श्रीविजयसिंहस्रिपट्टनंदनवनपारिजातायमानभट्टारकश्रीविजयप्रभसूरिपादपद्मोपासनप्राप्तोपसं | पद्भिस्तथा श्रीमत्तपागणगगनांगणदिनमणिभट्टारक-भट्टारकश्रीमदानंदविमलसूरीश्वरमूख्यशिष्य-श्रीमद्धर्मसिंहगणिशिष्यश्रीजयविम।।९।। ||लगणि-विनेयश्रीकीर्तिविमलगणिपादपद्मोपसेवि-श्रीविनयविमलगणिपट्टालति-समानश्री धीरविमलगणि-विनयिशिष्यैः संविज्ञप-| 18| यश्रीनयविमलगणिभिरपरनामश्रीज्ञानविमलसरिभिर्विरचितायां प्रश्नव्याकरणसूत्रवृत्ती 13इति प्रश्नव्याकरणे पञ्चमाध्ययन विवरणं समाप्तं, तत्समाप्तौ चाश्रवाध्ययनानां विवरणं समाप्तम् / / 31 ********50*36#*#96796706704367997199819##0#THTHUR इति श्रीसूरिपुरन्दरज्ञानविमलसूरिविरचित प्रश्नव्याकरणाश्रवाध्ययनानां विवरणं समाप्तम् / so+KKKRECACAKKACKSRRORCHECKRKHeKIexy 545455555A525645464 HAMAKAAMROSAROKAR // 19 //

Loading...

Page Navigation
1 ... 202 203 204