Book Title: Prashnavyakarana Sutra
Author(s): Rangvimal Gani, Mafatlal Zaverchand
Publisher: Mukti Vimal Jain Granthmala
View full book text
________________
अधर्मद्वारे परिग्रह कारका परिग्रहफलं च सू.२०
निपातादिभिः रज इव
तिर्गतिनामकमादार
एएहिं पंचहिं आसवेहिं रयमादिणि तु अणुसमयं । चउविहगइ दुह [जीव]पेरंत अणुपरियति संसारं ॥१॥ प्रश्नव्याक-18 रण ज्ञान
सव्वगई पक्खंदे काहंति अणंतए अकयपुण्णा। जे य न सुणंति धम्म सोऊण य जे पमायंति ॥२॥ वि० वृत्तिः । अणुसिटुंपि बहुविहं मिच्छविट्ठीओ जे नरा। अहमा बद्धनिकाइयकम्मा सुणंति धम्मं न य करंति ॥३॥
किं सक्का काउं जे जं नेच्छह ओसहं मुहा पाओ। जिणवयणं गुणमहुरं विरेयणं सव्वदुक्खाणं ॥४॥ ॥९८॥
एभिः पञ्चभिः आश्रवैः-प्राणातिपातादिभिः रज इव रजो जीवेन बध्यमानकर्मरजा रञ्जनात् कर्म ज्ञानावरणादि आत्मप्रदेशः | सह उपचित्य अनुसमय-प्रतिक्षणं चतुर्विधाः चतुःप्रकारा देवादिभेदेन गतिर्गतिनामकर्मोदयात् संपाद्यो जीवपर्यायः पर्यन्तो विभागो
यस्य तथा तं, अनुपरिवर्तन्ते संसार-भवमिति, १ सर्वगतीनां देवादिसम्बन्धिनीनां प्रस्कन्दागमनानि करिष्यन्ति अनन्तान् अकृतपुण्याः ॐा अवहिताश्रवनिरोधलक्षणपवित्राऽनुष्ठानरहिताः ये च न शृण्वन्ति धर्म-श्रुतरूपं धर्म श्रुत्वा च ये प्रमाद्यन्ति-श्लथयन्ति संवरात्मक | नाऽनुतिष्ठन्तीत्यर्थः २। अनुशिष्टमपि गुरुणोपदिष्टमपि बहुविधं-बहुपकारं धर्ममिति सम्बन्धः पाठान्तरे तु अनुशिष्टा-अनुशासिता च बहुविधं यथा भवति तथा, मिथ्यादृष्टयो नरा अबुद्धयो-अधम्मिणः बद्धनिकाचितकर्माणः, तत्र बर्द्ध-प्रदेशेषु संश्लेषितं, निकाचितंदृढतरबद्धमपवर्तनादिकरणानामविषयीकृतं इति भावः शृण्वंति केवलं अनुमत्यादिना धर्म-श्रुतरूपं न च पुनः कुर्वन्तीति भावः३। किंशक्यं कर्त? न शक्यं जे इति पादपूरणे यत्-यस्मात् नेच्छथ औषधं सुधा-प्रत्युपकारानपेक्षतया दीयमानमिति गम्यं, पातुमापातुं, | किंरूपमौषधमित्याह-जिनवचनं गुणमधुरं विरेचनं-त्यागकारि सर्वदुःखानां ४ । पञ्चेव प्राणातिपाताद्याश्रवद्वाराणि उज्झित्वा-त्यक्त्वा
रिष्यन्ति अनन्तान्

Page Navigation
1 ... 200 201 202 203 204