Book Title: Prashnavyakarana Sutra
Author(s): Rangvimal Gani, Mafatlal Zaverchand
Publisher: Mukti Vimal Jain Granthmala

View full book text
Previous | Next

Page 200
________________ द साओ सयणसंपओगा सचित्ताचित्तमीसगाई दवाई अणंतकाई इच्छंति परिघेत्तुं सदेवमणुयासुरम्मि लोए प्रश्नव्याक-14 ४ अधर्मद्वारे लोभपरिग्गहो जिणवरेहिं भणिओ नत्थि एरिसो पासो पडिबंधो अधि सव्वजीवाणं सव्वलोए (सू. १९) । रण ज्ञान परिग्रहवि० वृत्तिः । परलोगम्मि य नहा तमं पविट्ठा महयामोहमोहियमती तिमिसंधकारे तसथावरसुहुमबादरेसु पजत्तमप- कारकाः सचित्तं-सजीवं अचित्तं-निर्जीव धनादिमिश्रं उभयस्वरूपं सुतं सभ्रूण-पुत्रादि इच्छन्ति परिघेत्तु गृहीतुं परिग्रहस्य अप्राप्तौ मनः खेदयन्ति द परिग्रहफलं ॥९७|| च सू-२० * इत्यर्थः । सदेवमनुजासुरेषु तथा सर्वत्र लोके स्थावरजङ्गमात्मके लोभपरिग्रहो भणित जिनवरैस्तीर्थकृद्भिः न तु धर्मार्थपरिग्रहो भणितः । मुच्छावुत्तो परिग्गहो इति वचनात् , नास्ति इदृशः पाश इव पाशो-बन्धन प्रतिबन्धनस्थानं अभिष्वङ्गाश्रयः परिग्रहादन्यः कश्चि दस्ति सर्वजीवानां सर्वलोके परिग्रह इति ज्ञेयं । अविरतिद्वारेण सूक्ष्मागामपि परिग्रहसद्भावात् यथा कुर्वन्ति इति द्वारं व्याख्यातं । | है अथ यादृशं फलं परिग्रहो दत्ते तमाह-जन्मान्तरविषये परलोके चकारादिहलोके च नष्टाः सुगतिनाशात् सन्मार्गभ्रंशात् तमःप्रविष्टा अज्ञानमग्नाः, महामोहेन प्रकृष्टोदयचारित्रमोहनीयोदयेन मोहितमतयो-भ्रान्तबुद्धयः किंभृतेत्याह__ तमिस्रा-रजनी तद्वत् अज्ञानान्धकारो यः स तत्र केषु जीवस्थानकेषु नष्टा इत्याह-त्रस्यन्ति ते त्रसाः, आतपात् छायादि श्रयन्ते | हेतुपदेशिकी संज्ञायुक्तास्त्रसाः प्रसनामकर्मोदयवर्तिनो द्वीन्द्रियादयः, तिष्ठन्तीति स्थावराः संज्ञारहिताः स्थावरनामकर्मोदयवर्तिनः एकेन्द्रियाः, सूक्ष्मनामकर्मोदयवर्तिनः सूक्ष्मा एकेन्द्रियाश्चर्मचक्षुषा अग्राह्याः, बादराः बादरनामकर्मोदयवर्तिन एकेन्द्रियाअपि बादराः ॥९७॥ वसा अपि चादरा अनेन प्रकारेण पर्याप्तनामकर्मोदयवर्तिनः १ अपर्याप्तनामकर्मोदयवत्तिनः २ एवं पर्याप्ताऽपर्याप्तकसाधारणप्रत्येक १ अत्र पर्याप्त कान्तारयित्यक्षराणि संस्कृतप्राकृत मिश्राणि प्रत्यन्तरे प्राकृतभाषा बद्धानि. RASHRESCOR NUSIC

Loading...

Page Navigation
1 ... 198 199 200 201 202 203 204