Book Title: Prashnavyakarana Sutra
Author(s): Rangvimal Gani, Mafatlal Zaverchand
Publisher: Mukti Vimal Jain Granthmala
View full book text
________________
प्रश्नव्याकरण ज्ञानवि० वृत्तिः
॥९६॥
य अट्ठाए सिप्पस सिक्खए बहुजणो कलाओ य बावन्तरिं सुनिपुणाओ लेहाइयाओ, सउणरुयावसाणाओ गणिय पहाणाओ चउसद्धिं च महिलागुणे रतिजणणे, सिप्पसेवं असिम सिकिसिवाणिज्जं ववहारं अत्थसत्थ | इसत्थच्छरुपयं विविहाओ य जोगजुंजणाओ अन्नेसु एवमादिएसु बहसु कारणसएसु जावज्जीवं नडिजए, संचिणंति मंदबुद्धी परिग्गहस्सेव य अट्ठाए करंति पाणाण वहकरणं, अलिय - नियडिसाइसंपओगे परदब्वे | प्यानां शतं कुंभकारादीनां कर्म शिक्षन्ते परिग्रहार्थमेव भूरिलोकः शिल्पं - आचर्योपदेशप्राप्यं कला आजीविकाहेतवो द्वासप्ततिमानास्तासु निपुणा-दक्षा लेखादिकाः गणितादिप्रधानाः शकुनरुतपर्यवसानाः शिक्षन्ते 'लेहं गणियं गीयं इत्यादि गाथातो ज्ञेयाः, गणितं 'एकं दशं शतं सहस्रादिकाः' चतुःषष्टिर्महिलागुणा आलिङ्गनादि अष्टानां क्रियाविशेषाणां वात्स्यायनाऽभिहितानां प्रत्येकं अष्टभेदत्वात् | चतुःषष्टिर्महिलागुणा भवन्ति इति चतुषष्टिः गीतनृत्यादयो वा भवन्ति तान् किंभूतान् ? रतिजनान् शिल्पेन सेवावृत्यत्वेन राजा|दीनामवलगनं शिल्पसेवा तां शिक्षिते इति । असिः - खङ्गाभ्यासः मषिः - मषीकृत्यं अक्षरविज्ञानं कृषिः - क्षेत्रकर्षणं कर्म वाणिज्यं - वणिग् | व्यापारः तथा व्यवहारो विवादछेदनं । अर्थोपायप्रतिपादनं अर्थशास्त्रं - राजनीत्यादि, इषुशास्त्रं धनुर्वेदादि, त्सरुपगतं - क्षुरिकादिमुष्टिग्रहणोपायं विविधाश्च योग-योजनान् बहु-प्रकारांश्च वशीकरण प्रयोगान् परीग्रहवशीकरणार्थं शिक्षन्ति । तथा उक्तात् अन्येभ्यः शिल्पादपरेभ्यस्तेषु एवमादिकेषु एवं प्रकारेषु बहुषु कारणशतेषु परिग्रहोपादानहेतुशतेषु अधिकरणभूतेषु वर्त्तमानास्सन्तः यावज्जीवं आजन्म | पर्यन्तं नडिज्जएत्ति विभृज्यन्ते परिग्रहं दायादादिभिस्सह पृथक् क्रियन्ते । संचिन्वन्ति पुष्टतया नीयन्ते इति मन्दबुद्धयो- दुर्बुद्धियुक्ताः, पुनः परिग्रहस्यैव अर्थाय - प्रयोजनाय कुर्वन्ति प्राणानां जीवानां वध करणं- हननक्रिया, अलीकं - मिथ्याभाषणं, निकृतिः
अधर्मद्वारे परिग्रह
कारका
सू-१९
॥९६॥

Page Navigation
1 ... 196 197 198 199 200 201 202 203 204