Book Title: Prashnavyakarana Sutra
Author(s): Rangvimal Gani, Mafatlal Zaverchand
Publisher: Mukti Vimal Jain Granthmala
View full book text
________________
प्रश्नव्याकरण ज्ञानवि० वृत्तिः
॥९५॥
लवण सलिल-दहपति-रतिकर-अंजणकसेल-दहिमुह-वपातुप्पाय-कंचणक-चित्तविचित्त-जमक-वरसिहरकू-त र डवासी वक्वारअकम्मभूमिसु सुविभत्तभागदेसासु कम्मभूमिसु, जेवि य नराचाउरंतचक्कवटी वासुदेवा बल
परिग्रहद्वीपात् त्रयोदशरुचकवराभिधानद्वीपांततिनि कुण्डलाकारपर्वतेषु, मानुषोत्तरे-मानुष्यक्षेत्रावारके मण्डलाकारपर्वते, कालोदधौ-द्वितीय
कारकाः समुद्रे, लवणसमुद्रे, सलिलासु गङ्गादिमहानदीषु, द्रहपतिषु प्रधानद्रहेषु पद्म-महापादिमहाद्रहेषु.रतिकरेषु-नन्दीश्वराभिधानाऽष्टमद्वीपच
सू-१९ क्रवालविदिक्चतुष्टयव्यवस्थितेषु चतुर्यु झल्लरीसंस्थितेषु पर्वतेषु अञ्जनशैलेषु नन्दीश्वरचक्रवालमध्यभागवत्तिषु दिक्चतुष्टयावस्थितेषु चतुर्वञ्जनवर्णेषु पर्वतेषु, दधिमुखेषु-अञ्जनकचतुष्टयपार्श्ववत्तिषु पुष्करिणीपोडशमध्यभागवर्तिपोडशश्वेतपर्वतेषु अवपाता येषु वैमानिका देवा अवपतन्ति, अवपत्य मनुष्यक्षेत्रेष्वेवाऽऽगच्छंति उत्पाताश्च येभ्यो भवनपतय उत्पत्य मनुष्यक्षेत्रे समागच्छन्ति तिगिच्छकूटादय| स्तेषु काश्चनेषु-उत्तरकुरुमध्ये च देवकुरुमध्ये च प्रत्येकं पञ्चानां महाहदानां प्रत्येकमुभयोः पार्श्वयोः दशसु दशसु सर्वाग्रेण द्विशतीपरि
माणेषु काञ्चनमयपर्वतेषु,निषधाभिधानवर्षधरप्रत्यासन्नयोः शीतोदाभिधानमहानद्युभयतटवर्तिनोः चित्रविचित्रकूटाभिधानयोः पर्वतव. प्री स्योः, जमगत्ति नीलवद्वर्षधरप्रत्यासन्नयोः शीताभिधाननाभयतटवर्तिनोर्यमकयमकवराभिधानपर्वतयोः, शिखरेषु समुद्रमध्यवत्ति| गोस्तूपादिपर्वतेषु कूटेषु च नन्दनवनकूटादिषु वस्तुं शीलं येषां ते वर्षधरादिवासिनो देवा न लभन्ते तृप्ति इति योगः। तथा वक्षस्काराः | विजयविभागकारिणः अकर्मभूमयो हैमवतादिकभोगभूनयः तासु ये वर्तन्त इति गम्यं तेऽपि देवाः तेऽपि तृप्तिं न यान्ति इत्यर्थः, | तथा सुविभक्तविभक्तभूभागा देशा-जनपदा यासु कर्मभूमिषु कृष्यादि कर्मस्थानभूतासु भरतादिषु पञ्चदशपरिमागासु येऽपि नराश्चतु-18In रन्तचक्रवर्तिनो, वासुदेवाः, बलदेवाः प्रतीताः माण्डलिका महाराजा, ईश्वरा युवराजादयो, भोगिका इत्यमरः । तलवराः कृतपट्टबन्धाः

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202 203 204