Book Title: Prashnavyakarana Sutra
Author(s): Rangvimal Gani, Mafatlal Zaverchand
Publisher: Mukti Vimal Jain Granthmala

View full book text
Previous | Next

Page 194
________________ प्रश्नव्याकरण ज्ञानवि० वृत्तिः ॥९४॥ उवरिचरा उड्डलोगवासी दुविहा वेमाणिया य देवा सोहम्मीसाण-सगंकुमार-माहिंद-बंभलोग-लंतक अधर्मद्वारे महासुक्क-सहस्सार-आणय-पाणय-आरण-अच्चुया कप्पवरविमाणवासिणो सुरगणा गेवेजा अणुत्तरा दुविहा परिग्रहकप्पातीया विमाणवासी महिड्डिका उत्तमा सुरवरा एवं च ते चउव्विहा सपरिसावि देवा ममायंति भवण-51 कारकाः वाहणजाणविमाणसयणासणाणि य नाणाविहवत्यभूसणा पवरपहरणाणि य नाणामणिपंचवन्नदिव्वं च भाया| सू-१९ | णविहिं नाणाविहकामरूवे वेउन्वितअच्छरगणसंघाते दीवसमुद्दे दिसाओ विदिसाओचेतियाणि वणसंडे पव्वते __सौधर्म १ इशान २ सनत्कुमार ३ माहेन्द्र ४ ब्रह्मलोक ५ लांतक ६ शुक्र ७ सहस्रार ८ आनत ९ प्राणत १० आरण ११ । अच्युत १२ कल्पवरविमानवासिनः सुरगणाः, द्विविधाः कल्पातीतास्ते के? अवेयकाः नवविधाः-हिडिमहिटिम १ हिटिममज्झिम २ हिहिमवरिम ३ मज्झिमहिटिम ४ मज्झिममज्झिम ५ मज्झिमउवरिम ६ वरिमहिटिम ७ उवरिममजिम ८ उपरिमउवरिम १९ एतेने चाऽपि ग्रैवेयकनामानि श्रुतापेक्षया, अनुत्तराश्च पश्चापि, ग्रैवेयकाऽनुत्तरभेदात् द्विविधाः कल्पातीता अपि विमानवासिनः | महर्द्धिकाः-उत्तमदेवनिकराः एतेन उक्तप्रकारेण चतुर्विधा अपि देवाः सपरिकरा अपि ममत्वं कुर्वन्ति मदीयमेतत्सर्व किं तदाहभवनानि-गृहाणि वाहनानि-गजादीनि, यानानि-शकट-विशेषादीनि, विमानानि-देवगृहाणि शयनानि आसनानि प्रतीतानि नानाप्रकाराणि वस्त्राणि क्षौमदुकूलादीनि भूषणानि-आभरणानि प्रधानानि शस्त्राणि नानामणीनां पञ्चवर्णानि दिव्यं-प्रधानं भाजन १ भद्र १ सुभद्र २ सुप्रतिबद्ध ३ मनोरम ४ यशोभद्र ५ विशाल ६ चन्द्र ७ सुचन्द्र ८ दीप्त ९ पतान्यन्यान्यपि अवेयकनामानि २ विजय १ वैजयन्त २ जयन्ताऽपराजित ३-४ सर्वार्थसिद्धिनामानः पश्चानुत्तराः AAAASUDECE ॥९४।।

Loading...

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204