Book Title: Prashnavyakarana Sutra
Author(s): Rangvimal Gani, Mafatlal Zaverchand
Publisher: Mukti Vimal Jain Granthmala

View full book text
Previous | Next

Page 193
________________ | किपुरिस-महोरग-गंधव्वा य तिरियवासी पंचविहा जोइसिया य देवा बहस्सती-चंद-सूर-सुक-सनिच्छरा राहुधूमकेउबुधा य अंगारका य तत्ततवणिजकणयवण्णा जे य गहा जोइसम्मि चारं चरंति केऊ य गतिरतीया अट्ठावीसतिविहा य नक्षत्तदेवगणा नाणासंठाणसंठियाओ य तारगाओ ठियलेस्सा चारिणो य अविस्साममंडलगती भवनपतयः, अणपत्रिकाः १ पणपत्रिकाः २ ऋषिवादिकाः ३ भूतवादिकाः ४ क्रन्दिताः ५ महाक्रन्दिताः ६ कुष्माण्डाः ७ पतङ्गा | ८ देवाः एते व्यन्तरनिकायोपरिवर्तिनो व्यन्तरप्रकाराः अष्टौ निकायाः एतेषां असुरादीनां द्वन्द्वः। तथा पिशाचादयो अन्येऽष्टौ भेदाः-पिशाच १ भूत २ यक्ष ३ राक्षस ४ किन्नर ५ किंपुरुष ६ महोरग ७ गन्धर्वनामानः ८ तेषां तिर्यग्वासिनां व्यन्तराणां ॐ वानव्यन्तराः विशेषेण वनान्तरे वसनशीलाः । पञ्चविधा देवाः ज्योतिश्चक्रे चार-चरणं चरन्ति इत्यर्थः वृहस्पतिश्चन्द्रः सूर्यः शुक्रः शनैश्चरः राहुः धूमकेतुः बुधः अङ्गारको-भौमः एते ग्रहविशेषाः प्रसिद्धाः कीदृशाः? तप्ततपनीयकनकवर्णा- निर्मातरक्तवर्णन हेम्ना है| तुल्याः, ये चाऽन्ये उक्ताद्वयतिरिक्ताः ग्रहाः ज्योतिश्चक्रे चार-चरणं चरन्ति इत्यर्थः, केतवोऽपि ज्योतिष्कविशेषाः कीदृशास्ते ? | गतिरतयोगमनशीलाः अष्टाविंशतिविधा नक्षत्रदेवगणा-अभिजिदादयः,नाना-विविधप्रकारसंस्थानसंस्थिताश्च तारकाः स्थितलेश्या-अबस्थितदीप्ताः मनुष्यक्षेत्राहिः व्यवस्थिता स्थितलेश्याः, चारिणोत्ति मनुष्यक्षेत्रान्तःसंचरिष्णवः, अविश्रान्ता मण्डलेन-चक्रयालेनटू गतिर्यासां ताः, तिर्यग्लोकस्य उपरितनवर्तिनः, उर्ध्वलोकवासिनो द्विविधाः वैमानिका देवाः कल्पोपपत्रकल्पातीतभेदात . तत्र कल्पोपपन्नाः द्वादशधा तानाऽऽह

Loading...

Page Navigation
1 ... 191 192 193 194 195 196 197 198 199 200 201 202 203 204