Book Title: Prashnavyakarana Sutra
Author(s): Rangvimal Gani, Mafatlal Zaverchand
Publisher: Mukti Vimal Jain Granthmala

View full book text
Previous | Next

Page 201
________________ %95450525ESAR जत्तग एवं जाव परियति दीहमद्धं जीवा लोभवससंनिविट्ठा। एसो सो परिग्गहस्स फलविवाओ इहलोइओ, परलोइओ, अप्पसुहो, बहुदुक्खो, महन्भओ, बहुरयप्पगाढो, दारुणो, कक्कसो, असाओवाससहस्सेहिं मुच्चइ, न अवेतित्ता अस्थि हु मोक्खोत्ति, एवमासु नायकुलनंदणो महप्पा जिणो उ वीरवरनामधेजो कहेसी य परिग्गहस्स फलविवागं । एसो सो परिग्गहो पंचमो उ नियमा नाणामणिकणगरयणमहरिह एवं जाव इमस्स मोक्ख| वरमोत्तिमग्गस्स फलिहभूयो चरिमं अधम्मदारं समत्तं ॥ (सू०२०) शरीरेषु अण्डज-पोतज-रसज-जरायुज-संस्वेदिम-उद्भिज उपपातिकेष्वपि-तिरिय-निरय-मणुस्सेसु जरामरणरोगबहुलेसु पलियोपम-सागरोवमाणि अणाइयं अणवदग्गं दीहमद्धं-चाउरंतसंसारकांतारमिति । अस्य व्याख्या चतुर्थाऽध्ययनादवसेया एवं फलभुजो भवन्ति इत्याह-जीवा लोभवससंनिविट्ठा परिग्रहे अभिनिविष्टा इत्यर्थः, एसो-सो इत्याद्यध्ययननिगमनव्याख्या चाऽस्य पूर्ववत | परिग्रहस्य एषः फलविपाकविशेषः इहलौकिका, पारलौकिका, परजन्मनि भवः, अल्पसुखः, बहुदुःखः, महाभयः, बहुरजसा संप्रगाढो। युक्तः, दारुणः, कर्कशः, असाताकारकः, वर्षसहस्रैरपि मुच्यते, नच निषेधे अवेदयित्वा मोक्षो नास्ति कर्मणां वेदनेनैव मोक्षः प्रदेशवे कीदनं तु नियमादेव भवति, एवमाख्यातवान् ज्ञातकुलनन्दनः महात्मा जिनः वीरवर्द्धमाननामधेयः कथितवान् परिग्रहस्य फलविपाकं12 | एषः-स पूक्तिस्वरूपः प्रत्यक्षेणैव दृश्यमानफलः परिग्रहः निश्चयादेव पश्चम आश्रवद्वारः नानामणिकनकरत्नमहार्यो-महामूल्यः परि| ग्रहः एवं यावत् इमस्सेत्ति प्रत्यक्षस्यैव कीदृशस्य मोक्षवरमुक्तिमार्गस्य फलिहभूतः-परिघोऽर्गलाभूतः चरिम-पश्चिमं अधर्मद्वारं समाप्तं, गाथापञ्चकं निगमनाय आह *** BESTE PASTASIA

Loading...

Page Navigation
1 ... 199 200 201 202 203 204