Book Title: Prashnavyakarana Sutra
Author(s): Rangvimal Gani, Mafatlal Zaverchand
Publisher: Mukti Vimal Jain Granthmala
View full book text
________________
च्छत्तं ससागरंभुंजिऊण वसुहं अपरिमियमणंततण्हमणुगयमहिच्छसारनिरयमूलो, लोभकलिकसायमहक्खंधो, प्रश्नव्याक-8
18 अधर्मद्वारे रण ज्ञान
चिंतासयनिचियविपुलसालो, गारवपविरल्लियग्गविडवो, नियडितयापत्तपल्लवधरो, पुष्फफलं जस्स कामभोगा परिग्रहस्ववि० वृत्तिः | आयासविसूरणाकलहपकंपियग्गसिहरो, नरवतिसंपूजितो, बहुजणस्स हिययदइओ, इमस्स मोक्खवरमोत्तिम- 15 रूपंसू-१७
परिभुज्य वसुधां पृथ्वी भरतैकदेशामपि एतद्भोगेऽपि, अपरिमिता-प्रमाणातीता अनन्ता अतिधनतृष्णा-विषयलौल्यता यस्यां सा ॥९२॥
तां प्रति अनुगतं-प्राप्तं एतावता परिग्रहप्राप्तिस्तत् संरक्षणोपायस्तदवियुजनादिप्रयोगकरणेन या महेच्छा-तदातरौद्रस्योदारता तदेव सारं-प्रधानं यस्मिन् तादृशः परिग्रहः, पुनः कीदृशो निरयो-नरकस्तदेव मूलानि यस्य परिग्रहतरोः अथवा अपरिमितादिविशेषण| सारेण निरयमूल इति । लोभः अप्राप्तप्राप्तवस्तुषु या गृद्धिः कलि-कलहस्तेषां संयोगवियोगी कपायाः क्रोधमानमायादयस्त एव महान् 'स्कन्धोः यस्य सः । इह कषायग्रहणे यत् लोभग्रहणं भिन्नं कृतं तनु परिग्रहस्य तत् प्राधान्यत्वात् , आयासाश्च मनःप्रभृतीनां खेदाः, चिन्ताश्चिन्तनानि पाठान्तरे चिंताशतानि तान्येव विपुला-विस्तीर्णा निचिता-अन्तररहिता घनाः शालाः-शाखा यत्र स तथा, गौरवाणि-ऋक्ष्यादीनि तेषु आदरकरणानि तान्येव पविरल्लियत्ति विस्तारवत् अग्रविटपं शाखामध्याग्रभागं यस्य स तथा,पाठान्तरे गौरवप्रविरेल्लिताग्रशिखर इत्यपि पाठः उपचारकरणेन मायाकरणेन वञ्चनानि मायाकरणाच्छादनार्थानि मायान्तराणि निकृतिस्तद्भावनया | तदेव पत्रपल्लवास्तान् धारयति तथा, यस्य परिग्रहतरोः कामभोगाः पुष्पाणि फलानि एतावता कामाः पुष्पं अभिलाषरूपं भोगाः तदुपभोगसेवनाफलमित्यर्थः,आयास:-शरीरखेदः, विसूरणा चित्तखेदः, कलहो-वचनभण्डनं एवं प्रकम्पितं-प्रकम्पमानं अग्रशिखरं-शिखा
१ थड इति भाषा.
45स
6%ERATORROGRO

Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204