Book Title: Prashnavyakarana Sutra
Author(s): Rangvimal Gani, Mafatlal Zaverchand
Publisher: Mukti Vimal Jain Granthmala
View full book text
________________
6
रोहिणी ततश्च तस्या रामाभिधानो बलदेवसूनुर्जातः इति रोहिण्यर्थे संग्रामो जातः । विस्तरतस्तु वसुदेवहिण्डितोऽवसेयं इति ज्ञातं । तथा मिथुनसंज्ञापरिगृहिताः सन्तोऽनेकजीवाः परस्परं विवदमाना; लोकेऽपि श्रूयन्ते दृश्यन्तेऽपि च घनघोररौद्रपरिणामपरिपाक तो नरकयातनां विविधां सहन्ते तप्ता यः पुत्तलिकापरीरम्मणाद्यनेकपूर्वोक्तां यतः
नरएस जाई अइकक्खडाई, दुःखाई परमतिक्खाई। को वण्णेइ ताई जीवंतो वासकोडीहिं ॥१॥ कक्खडदाहं सामलि, असिवण- वेयरणि-पहरणसएहिं ॥ जा जायणाओ पावंति निरया तं अहम्मफलं ॥२॥ तिरिया कसंकुसारानिवयवहमारणबन्धणसयाई । नवि इह पावंति, परछिज्जर नियमिया हुंता ॥३॥ आजीवसंकिलेसो, सुक्खं तुच्छं उवद्दवा बहुया । नीयजणसेवणाविय, अणिवासो य मस्से ||४| चारयनिरोह-वह-बंध- रोग, घणहरणमरणवसणाई । मणसंतावो अयसो, विग्धोषणया य माणुस्से ||५|| चिंतासंतावे हि य, दारिद्दरूवाई दुप्पकत्ताई । लद्धूण वि माणुस्सं, मरंति केइ सुनिव्विण्णा ॥६॥ देवाणवि देवलोए, जं दुक्खं तं नरो सुभणिओ वि । न भणइ वाससएणवि, जस्स वि जीहा सयं हुज्जा ॥७॥ देवावि देवलोए, दिव्वाभरणाणुरंजियसरीरा । जं परिवति तत्तो, तं दुक्ख दारुणं तेसिं ॥८॥ तं सुरविमाणविभवं चिंतिय चवणं च देवलोगाओ । इय वलिओ चिय जन्नवि, फुट्ठइ सय सक्करं हियां ||९|| इसा-विसाय-मय- कोह, लोह -माएहिं एव माइहिं । देवावि समभिभूया, तेसिं कत्तो सुहं नाम ॥ १० ॥ एवं चउगइगमणे, संसारे दुहमए सरंताणं । जीवाणं नत्थि सुहं, संवरधम्मे अपत्ताणं ॥ ११ ॥
4%96%শ6

Page Navigation
1 ... 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204