Book Title: Prashnavyakarana Sutra
Author(s): Rangvimal Gani, Mafatlal Zaverchand
Publisher: Mukti Vimal Jain Granthmala
View full book text
________________
प्रश्नव्याकरण ज्ञानवि० वृत्तिः
अधर्मद्वारे रोहिणी दृष्टान्तः
॥९
॥
अन्नेसु य एवमादिएसु बहवो महिलाकएसु सुवंति अइकंता संगामा गामधम्ममूला अबभसेविणो इहलोए वि नट्ट कीत्ति परलोएविय णट्ठा महया मोहतिमिसंधकारे घोरे तसथावरसुहमबादरेसु पज्जत्तमपजत्तसाहारणसरीरपत्तेयसरीरेसु य अंडज-पोतज-जराउय-रसज-संसेइम-समुच्छिम-उभिय-उववादिएसु य नर-13 गतिरियदेवमाणुसेसु जरामरणरोगसोगबहुले पलिओवमसागरोवमाई अणादीयं अणवदग्गं दीहमळू चाउरंत
सण्णा-कसाय-विगहा, पमाय-मिच्छत्त दुट्ठजोयाय । दुहज्झाणवसगा, जीवा पावंति दुहसेणि ॥१२॥ एवं नाउण सया, अपमाएणं हविज दक्खत्ते। तम्हा मोहाइदोससंगयमाणाइयं मुयह ॥१३॥
इति श्री उपदेशलेशगाथा प्ररूपिता वृत्तिकारेणेति ॥ अन्येषु एवमादिषु-अपरेषु एवं प्रकारेषु बहवोऽनेके संग्रामाः महिला स्त्री त| स्यां कृतेन तदर्थ श्रूयन्ते। अतिक्रान्ताः-अतीताः कृताः, संग्रामाः-रणाः, ते सर्वे ग्रामधर्ममूलाः विषयहेतवः अब्रह्मसेविनश्चेह लोकेऽपि नष्टकीयः परदाराभिगमनात् गतयशसः, परलोकेऽपि विनष्टा:-दुर्गतिगामिनः, किंभूता इत्याह-महामोह एव तिमिस्रान्धकार अत्यन्तं तमो यत्र स तथा तत्र, तथा घोरे-दारुणे दुःखेषु च त्रसस्थावरसूक्ष्मरादरेषु समयप्रसिद्धेषु पर्याप्तापर्याप्तकेषु साधारणप्रत्ये| कशरीरेषु च, अण्डजाः-पक्षिसर्पाद्याः पोतजा:-कुञ्जरादयः, जरायुजाः नृगवाद्याः, रसजास्तमीतनातक्रारनालादिजाताः, संस्वेदिमाः यूका मत्कूणादयः, समुच्छिमा-मत्स्यदर्दुरादयः, उद्भिजा भुवं उद्भिद्य जाताः खजनादयः, उत्पातिका देवनारकादयस्तेषां द्वन्द्वः एतेषामेव संग्रहेणाह-नरकतिर्यगदेवमनुष्येषु जरामरणरोगशोकबहुले परलोके चेति ते कियन्तं कालं विनश्यन्ति इत्याह-पल्योपमानि | 8
१ इहलोए ताव नट्ठा
AMRECORAKAALCMS
॥९
॥

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204