Book Title: Prashnavyakarana Sutra
Author(s): Rangvimal Gani, Mafatlal Zaverchand
Publisher: Mukti Vimal Jain Granthmala
View full book text
________________
लक्ष्मणसनाथेन रामेण समुद्रोल्लंघनपद्यावन्धाधुपक्रम विधाय महारणविमदं विधाय च नानाविधनरेश्वरान् निहत्य दशवदनं विनि| पात्य स्ववारप्रतिलम्भिनं तद्भातरं विभीषणं संस्थाप्य लङ्का स्वाज्ञावशवर्तिनीं निवर्त्य सीता स्वगृहमानीतेति । तदर्थ रणो जातः इति ।
दर्शितं सीतास्वरूपं लेशतः ॥ | तथा द्रौपद्या कृते संग्रामोऽभवत् तथाहि-काम्पिल्यपुरे द्रुपदो नाम पार्थिवोऽभूत , चुलनी भार्या, तयोः पुत्री द्रौपदी, धृष्टार्जुनस्य |च कनिष्ठा स्वसा, सा चाऽन्यदा स्वयंवरमण्डपविधिना हस्तिनागपुरेशपाण्डुराजपुत्रैयुधिष्ठिरार्जुनभीमनकुलसहदेवाख्यैः पञ्चभिः पूर्व | विषयाशयैः कृततपःप्रभावतः परिणीता । अन्यदा च पाण्डुराजस्य कुन्तीभार्यया पाण्डुपुत्रौपद्या च परिवृतस्य सदसि नारदर्षिगंग| नादुत्तीर्णवान् जातः, अभ्युत्थितश्च पाण्डुराज्ञा सपरिवारेण, द्रौपद्या च सुश्राविकात्वेन कुलिङ्गी मिथ्यादृष्टिः मुनिरयमिति ज्ञात्वा नाs
भ्युत्थितः । ततस्तामुपरि प्रदिष्टवान् जातः । पश्चादसावन्यदा धातकीखण्डपूर्वभरते अमरकङ्काभिधानराजधान्यां पद्मनाभस्य नृपस्य 5 | सभायां गतस्तेन च कृताऽभ्युत्थानादिप्रतिपत्तिकः सन् पृष्टः किमस्त्यन्यस्याऽपि नृपस्य मत्सदृशान्तःपुरनारीजनः ? पुनः सामर्षः ऋषिरुवाच द्रोपद्या पादाङ्गुष्ठस्य समानो न रम्यतया तवाऽयमवरोधः इति श्रुत्वा तस्यां जाताऽनुरागोऽसौ पूर्वसाङ्गतिकदेवसाहाय्यात सुप्तां तामपहृत्य तदुद्याने प्रस्थापितवान् , साऽपि तं प्रार्थनपरं दृष्टा पालय मां षण्मासान् यावदिति प्रतिपाद्य षष्ठभक्तैराचाम्लपारणकैरात्मानं | भावयन्ती स्थितवती, ततो हस्तिनागपुरात् द्वारवत्यामायातया पाण्डवमात्रा कुन्त्या कृष्णाय निवेदिते तदपहारे कृष्णेनाऽपि तदवसर
समागतनारदसामर्षवचः सकाशात् पद्मनाभमन्दिरे तत्सदृशी च दृष्टैव मया द्रौपदीति किंवन्दन्तीमुपलभ्य सजीभूय वेलाकूलमागत्य | लवणोदधिपतिं सुस्थितदेवमष्टमभक्तेनाराध्य कृष्णस्तेन वितीर्णमार्गः समुद्रमध्ये सरथैः पञ्चपाण्डवैः साकममरकङ्काराजधान्या बहिरु- |
695USEUMSECRECRUICS

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204