Book Title: Prashnavyakarana Sutra
Author(s): Rangvimal Gani, Mafatlal Zaverchand
Publisher: Mukti Vimal Jain Granthmala

View full book text
Previous | Next

Page 175
________________ याओ तिन्नि य पलिओवमाई परमाउं पालयित्ता ताओऽवि उवणमंति मरणधम्म अवितित्ता कामाणं (सू०१५) मेहुणसन्नासंपगिद्धा य मोहभरिया सत्थेहिं हणंति एकमेकं विसयविस उदारपरदारेहिं, हम्मति विसुणिया धणनासं सयणविप्पणासं च पाउणंति, परस्स दाराओ जे अविरया मेहुणसन्नसंपगिद्धा य मोहविवरचारिण्य इव अप्सरसो-देव्यस्तत्र नन्दनवन मेरोद्वितीयवनं तत्र क्रीडनशीलाया अप्सरसस्तद्वत् , उत्तरकुरुषु मनुष्यरूपा अप्सरसः, | आश्चर्यमिव अद्भुतमिति प्रेक्षतया अवलोकमानाः सन्त्यः सर्वेषामाश्चर्यकर्त्यः, त्रीणि पल्योपमान्यायुः परमं परिपाल्य, तादृशः अपि मरणधर्म प्राप्नुवन्ति यतः तिर्यंचो मानवाः देवाः, केचित् कान्तानुचिन्तनं । मरणेपि न मुञ्चन्ति सद्योगं योगिनो यथा ॥१॥ अतृप्ताः सन्तः कामभोगानामिति एतावता ग्रन्थेन अब्रह्मकारिणो दर्शिताः, अथ यथा क्रियते कृतं सत् यत्फलं ददाति इति द्वारहै| द्वयं दर्शयन्नाह मैथुनसंज्ञायां संप्रगृद्धाः सन्तः कामरागापद्रुता मोहभृताः अज्ञानपूरिताः शस्त्रैः कृत्वा नन्ति, एकमेकंति परस्परेण विषयविषधनवशात् तथा विषयाः-शब्दादयस्तदेव विषं तद्वशात् उदाराः-उत्कटाः परकीयदारान् प्रति प्रवृत्ताः हिंस्रन्ति-हन्यन्ते विशेषेण श्रुताविज्ञातास्संतो धननाशं खजननाशं प्राप्नुवन्ति स्वयं, तथा राज्ञः सकाशात् अन्येषामपि कुर्वन्ति, ये परदारेभ्यो अविरता-अविरमग| शीलाः मैथुनसंज्ञासंप्रगृद्धाः सन्तः मोहभृताश्च । अश्वाः, गजाः, गावो, महिष्यः, मृगाश्च मारयन्ति परस्परं एक्कमेकं अन्योऽन्यं मनुज १ उदीरपसु, अवरे परदारेहिं क० प्रतौ ENGACASEARCRECAROG

Loading...

Page Navigation
1 ... 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204