Book Title: Prashnavyakarana Sutra
Author(s): Rangvimal Gani, Mafatlal Zaverchand
Publisher: Mukti Vimal Jain Granthmala

View full book text
Previous | Next

Page 173
________________ *324 लऽन्भुन्नयउज्जुतुंगनासा, सारदनवकमलकुमुत-कुवलयदलनिगरसरिसलक्षणपसत्य-अजिम्हकंतनयणा, आनामियचावरुइलकिण्हन्भराइसंगय-सुजायतणुकमिणनिद्धभुमगा, अल्लीणपमाणजुत्तसवणा, सुस्सवणा, पीणमढगंडलेहा, चउरंगुलविसालसमनिलाडा, कोमुदिरयणिकरविमलपडिपुन्नसोमवदणा, छत्तुन्नयउत्तमंगा, अकविलसुसिणिद्धदीहसिरया, छत्त-ज्झय-जूव-थूभ-दामिणि-कमंडलु-कलस-वावि-सोत्थिय-पडाग-जव-मच्छ-कुम्म-रथ-वरमकर-ज्झय-अंक-थाल-अंकुस-अट्ठावय-सुपइट्ठ-अमर-सिरियाभिसेय-तोरण-मेइणि-उदयथा-नासा तथाऽऽर्जवमिति वचनात् । शरदि भवं शारदं यन्नवं कमलं सूर्यविकाशि कुमुदं चन्द्रबोधि कुवलयं-नीलोत्पलं एतेषां यो दलनिकरः पत्रसमुदायस्तत् सदृशैः? पुनः किंलक्षणैः प्रशस्ते अजिझे अकुटिले-अमन्दे निर्मले रम्ये नयने लोचने यासा तास्तथा। आनामितं यत् चापो-धनुः तद्वत् रुचिरे कृष्णाभ्रराज्या सह संगते अनुगते, सुजाते तन्वी कृष्णे-श्यामे स्निग्धे ध्रुवौ यासा तास्तथा। | आलीनप्रमाणयुक्तश्रवणाः पूर्ववत् शोभनश्रवणं शब्दग्रहणं यासां ताः, पीनाः-पृष्टाः शुद्धा गण्डरेखा यासा तास्तथा । चतुरङ्गुलप्रमाणं | विस्तीर्ण सममविषमं निलाटं ललाटं यासां ताः । कौमुदी-कात्तिकी चन्द्रगोलिकायुक्तो यो रजनिकरश्चन्द्रस्तद्वत् निर्मलं मलरहितं | प्रतिपूर्णवर्तुलं सौम्यं दृश्यजनाह्लादकत्वेन वदनं मुखं यासां तास्तथा। छत्रोन्नतवत् उत्तमाङ्ग-मस्तकं यासां तास्तथा, अकपिलाः कपिलाः पिंगला न, सुस्निग्धाः दीर्घाः शिरोजाः-केशा येषां ते तथा । छत्रं १ ध्वजः २ यूपो यज्ञस्तम्भः ३ स्तूपः ४ दामिनीति रूढिगम्यं ५ कमण्डलुः ६ कलशः ७ वापी ८ खस्तिकः ९ पताका १० यवो ११ मत्स्यः १२ कूर्म:-कच्छपः १३ प्रधानस्थः १४ मक १ स्नेहाला भाषा २ थुभ इति भाषा

Loading...

Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204