Book Title: Prashnavyakarana Sutra
Author(s): Rangvimal Gani, Mafatlal Zaverchand
Publisher: Mukti Vimal Jain Granthmala

View full book text
Previous | Next

Page 172
________________ अधर्मद्वारे माण्डलिक देवकुरूत्तर वर्णनं सू-१५ सहियनमियआदेजलडहवाहा, तंबनहा, मंसलग्गहत्था, कोमलपीवरवरंगुलीया, निद्धपाणिलेहा, ससिसूरसंखप्रश्न व्याक रण ज्ञान चक्कवरसोत्थियविभत्तसुविरइयपाणिलेहा, पीणुण्णयकक्खवत्थिप्पदेस-पडिपुन्नगलकवोला, चउरंगुलसुप्पमाणवि० वृत्तिः कंबुवरसरिसगीवा, मंसलसंठियपसत्थहणुया, दालिमपुप्फप्पगासपीवरपलंबकुंचितवराधरा, सुंदरोत्तरोट्ठा, द घिदगरयकुंदचंदवासंतिमउल-अच्छिद्दविमलदसणा, रत्तुप्पलपउमपत्तसुकुमालतालुजीहा, कणवीरमुउलऽकुडि॥८३॥ | ताः । भुजंगवत्-नागवत् आनुपूर्वेण-क्रमेण सूक्ष्मौ गोपुच्छववृत्तौ समौ-तुल्यौ मध्यकायापेक्षया विरलौ नमितौ-नम्रौ आदेयौ-सुभगौ लडहौ-ललितौ बाहू-भुजौ यासा तास्तथा । ताम्रनखाः रक्तकरजाः यासां ताः, मांसलाग्रहस्ताः, कोमलपीवरवराङ्गुलीकाः, स्निग्धक| ररेखाः, शशिसूर्यशङ्खचक्रप्रधानखस्तिकविभक्त-सुरचितपाणिरेखाः-सर्वेषामाकारभावत्वात् , पीनोन्नते कशे-भुजमूले बस्तिप्रदेशश्च यासां ताः, बस्तिप्रदेशश्च गुह्यप्रदेशमपि पीनोन्नतमिति शेषः, प्रतिपूर्णकपोलाः-गोलकपोला गल्लात्परभागो यासां ताः । चतुरङ्गुलसुप्र| साणाः वरकम्बुवत् प्रधानशकवत् ग्रीवा कन्धरा यासां ताः । मांसला-उपचिता संस्थिता-स्थिरा प्रशस्ता हनुका-चिबुका यासां ताः। | दाडिमविकसितपुष्पप्रकाशो रक्तपुष्पसन्निभा पीवरा-पुष्टा इपत् लम्ब्यमानः उन्नतत्वेन अग्रे प्रतलः कुश्चितो नम्रत्वेन ईपन्न| मितो वरः-प्रधानो अधरो-अधस्तनो दन्तच्छदो यासां ताः । सुन्दरः उत्तर उपरितन ओष्ठो दन्तवसनं यासां ताः, दधिस्तिमितं | दुग्धं दकरजः पत्रस्थितजलबिन्दवो वा दकं जलं रजतं रूप्यं कुन्दः-पुष्पविशेषः चन्द्रः-शशी वासन्तिका-वनस्पतिवल्ली विशेषस्तस्य | ४ मुकुलं-कोरकं तद्वत् अच्छिद्रा-अविरला निर्मलाः दशना-दन्ता यासां ताः। रक्तोत्पलपद्मपत्रवत् सुकुमालः तालु ककुदं जिह्वा-रसना यासां ताः। करवीर-कुड्मलवत् अकुटिला-अवका अन्तः अभ्युन्नता उत्तरोत्तरभागेन ऋज्जुकाः सरला तुङ्गा उन्नवा नासा यासां तार, ॥८३॥

Loading...

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204