Book Title: Prashnavyakarana Sutra
Author(s): Rangvimal Gani, Mafatlal Zaverchand
Publisher: Mukti Vimal Jain Granthmala
View full book text
________________
| रोमरहियवदृसंठियअजहन्नपसत्थलक्षण-अकोप्पजंघजुयला, सुणिम्मितसुनिगूढजाणू-मंसलपसत्थसुबद्धसंधी, प्रश्न व्याक
अधर्मद्वारे कयलीखंभातिरेकसंठिय-निव्वणसुकुमालमउयकोमल-अविरलसमसहितसुजायवट्टमाणपीवरनिरन्तरोरू अरण ज्ञान
|माण्डलिक वि० वृत्तिः ।
हावयवीइपट्ठसंठियपसत्थविच्छिन्नपिहुलसोणी, वयणायामप्पमाणदुगुणिय-विसालमंसलसुबद्धजहणवरधा-18/देवकुरुत्तर
रिणीओ, बजविराइयपसत्थलक्खणनिरोदरीओ, तिवलिवलियतणुनमियमज्झियाओ, उज्जुयसमसहिय-जच. वर्णनं ॥८२॥
सू-१५ ऋजवः-सरलाः मृदुकाः-कोमलाः पीवरा:-पुष्टाः अविरला:-धनाः सुसंहता-अङ्गुलयः पादाङ्गुलयो यासां ताः तथा, अभिव्याप्य उन्नता रतिदाः-सुखदा रचिता वा तलिनाः-प्रतलाः ताम्रा-आरक्ताः, शूचयः-पवित्राः, स्निग्धाः नखाः अङ्गुलीषु यासां ताः। तथा रोमरहितं छत्रवत् संस्थितं उन्नतं वर्तुलं अजघन्यं एतावता उत्तम-प्रशस्तं लक्षगप्रधानमाङ्गल्यचिन्हें यस्मिन् तत् । अकोप्यं-अद्वेष्यं | दृश्यजनानां रमणीयजङ्घायुगलं उरुद्वयं यासां तास्तथा । सुनिमितौ-सुन्यस्तौ निगूढौ-गुप्तौ जान्वौ मांसलौ-मांसोपचितौ प्रशस्तौ सुबद्धौ स्नायुभिः सन्धी-सन्धाने यासां तास्तथा । कदलीस्तम्भादपि अतिरेकेण-अतिशयेन संस्थिते-सम्यक्तया स्थिते| स्थापिते निवणे-व्रणरहिते अच्छिद्रे सुकुमालमृदुकोमले अत्यर्थ अविरले--परस्परं मिलिते समे-प्रमाणसहिते तुल्ये वत्तुले| गोपुच्छाकारवत् वृत्तानुपूर्व पीवरे निरन्तरे निर्विशेषे उरू उपरितनजङ्घ यास तास्तथा। अष्टापदस्य-द्युतविशेषस्य वीचयस्त-16 रङ्गाः पाशका-कर्षणहर्षाऽतिरेकी रेखा तत्प्रधानं यत्फलक-पट्टकं तत् संस्थिता प्रशस्ता विस्तीर्णा श्रोणिः-कटी यासां तास्तथा। वदनायामप्रमाणस्य मुखदीर्घत्वस्य यत्प्रमाणं ततो द्विगुणितं चतुर्विंशत्यङ्गुलमित्यर्थः, विशालं विस्तीर्ण मांसलं-सुबद्धं उपचितं श्लयं यत्
॥८२॥ जघनं कटेरग्रभागस्तं धारयति ताः। वज्रमध्यवत् विराजितं-शोभमानं प्रशस्तं लक्षणं निरुदरं-क्षामं उदरं यासां तास्ताः, तिसृभिर्व
RECASSACROSASRESEARCASS

Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204