Book Title: Prashnavyakarana Sutra
Author(s): Rangvimal Gani, Mafatlal Zaverchand
Publisher: Mukti Vimal Jain Granthmala
View full book text
________________
E AR
CASSACREAS
ससुरभिवयणा, अणुलोमवाउवेगा, अवदायनिद्धकाला, विग्गहियउन्नयकुच्छी, अमयरसफलाहारा, तिगाउयसमूसिया, तिपलिओवमट्टितीका, तिन्नि य पलिओवमाई परमाउं पालयित्ता तेवि उवणमंति मरणधम्म अवितित्ता कामाणं ।
पमयावि य तेसिं होति सोम्मा सुजायसव्वंगसुंदरीओ पहाणमहिलागुणेहिं जुत्ता, अतिकतविसप्पमाणमउयसुकुमालकुम्मसंठियविसिट्ठचलणा, उज्जुमउयपीवरसुसाहतंगुलीओ, अन्भुन्नतरतिततलिणतंबसुइनिद्धनखा, | येषां ते तथा । अनुलोमो-अनुकूलो मनोज्ञ इत्यर्थः वायुवेगः शरीरसमीरणजवो येषां ते तथा, अवदाता-गौराः स्निग्धशा श्याममूईजाः विग्रह-शरीरं तस्यानुरूपी विग्रहिको उन्नतौ तुङ्गो पीनौ कुक्षी उदरदेशौ येषां ते तथा, अमृतस्येव रसो येषां ते तानि फलान्याहारो येषां ते तथा, त्रिगव्यूतसमुच्छ्रिता तथा ता उन्नताः, त्रिपल्योपमस्थितिका:-त्रिणि पल्योपमानि परमं आयुर्जीवितं पालयित्वा एतादृशाः युगलिकनराः, ते अपि समुच्चयार्थे प्राप्नुवन्ति मरणधर्म, अतृप्ताः कामानां ।
प्रमदा अपि-स्त्रियोऽपि तेषां भवन्ति ता अपि कीदृश्यः यानि विशेषणानि वज्रऋषभनाराचसंघयणादीनि तान्यपि तथैव परं तासु श्यामासु स्त्रीषु याः सर्वाङ्गसौन्दर्यभाजः, प्रधानमहिलागुणैर्युक्ताश्चतुःषष्टिकलादिभिर्वा हावभावविलासविभ्रमादिभिः
लीला-विलासो विच्छित्तिचिब्बोकः किल किंचितं । मोहायितं कुद्दमितं ललितं विहृतं तथा ॥१॥ विभ्रमश्चे त्यलङ्काराः स्त्रीणां स्वाभाविका दश इत्यादि ग्रन्थान्तराद् ज्ञेयाः। अतिक्रान्तौ-अतिरमणीयौ विशिष्टस्वप्रमाणौ अथवा विसर्पन्तौ संचरन्तौ-मृदूना वस्तूनां मध्ये अपि अतिसुकुमालौ कूर्मवत् उन्नतत्वेन संस्थितौ विशिष्टौ मनोज्ञौ चलनौ पादौ यासां ताः तथा।

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204