Book Title: Prashnavyakarana Sutra
Author(s): Rangvimal Gani, Mafatlal Zaverchand
Publisher: Mukti Vimal Jain Granthmala

View full book text
Previous | Next

Page 168
________________ णगुणोववेया, पसत्थवत्तीसलक्खणधरा, हंसस्सरा, कुंचस्सरा, दुंदुभिस्सरा,सीहस्सरा, उज्ज(ओघ)सरा, मेघसरा, प्रश्न व्याक-४ अधर्मद्वारे रण ज्ञान सुस्सरा, सुसरनिग्घोसा, वज़रिसहनारायसंघयणा, समचउरंससंठाणसंठिया, छायाउज्जोवियंगमंगा छवी [पस- माण्डालक वि० वृत्तिः । त्थच्छवी] निरातंका, कंकग्गहणी, कवोतपविसपरिणामा, सउणिपोसपिटुंतरोरुपरिणया,पउमुप्पलसरिसगंधुस्सा- देवकुरूत्तर वर्णनं | सुजात-सुविभक्तसङ्गताङ्गाः। लक्षणव्यञ्जनगुणोपपेताः द्वात्रिंशल्लक्षणधराः, हंसस्येव स्वरः-शब्दो येषां ते तथा स्निग्धत्वात् , |8| ॥८॥ सू-१५ | क्रौञ्चस्येव खराः-सूक्ष्ममृदुत्वात्, दुन्दुभिवत्-स्वरा गम्भीरत्वात् , सिंहस्वरा-निरन्तरताहग्भावशब्दा न तु खरवत् हीनशब्दाः । ओघ| स्वरा अत्रुटिताः शब्दाः, मेघवत्स्वराः, सुखराः कर्णयोः सुखत्वात् सुस्वरो आदेयः निर्घोषः शब्दो येषां ते तथा, वज्रर्षभनाराचसंहननं १ | अस्थिनिचयो येषां ते तथा । तत्र "रिषहो उ होइ पट्टो वजं पुण कीलिया वियाणाहि, उभओ मकडबंधो नारायं तं | वियाणाहि॥१॥ समचतुरस्रसंस्थानसंस्थिताः तत्र उर्ध्व अधःकाययोः अंसजान्वोदक्षिणतो वामतो वामतो वा दक्षिणे, पर्यस्तिका निला-14 उभागे समत्वं चतुरस्रमुच्यते, छायया-कान्त्या उद्योतितांङ्गोपाङ्गाः, छवित्ति-प्रशस्तत्वचः, निरातङ्का:-नीरोगाः, कङ्कस्य-पक्षिविशेष| स्येव आहारग्रहणं येषां ते अल्पाहारेण सन्तुष्टा इत्यर्थः । कपोतानां-पक्षिविशेषाणां परिणामो इति प्रतिश्रुतिर्येषां ते साशंका एव वर्तन्ते | मन्दकषायत्वात् , शकुनिः-पक्षिणीरिव तस्याः पोसंति-आपनमार्ग तद्वत् पुरीपोत्सर्गे निर्लेपा इत्यर्थः, पृष्टं अन्तरं पार्श्वदेशं उरू च जङ्घास्तेषु परिणताः-परिपक्वा इत्यर्थः । पद्म-कमलं उत्पलं-नीलोत्पलं तत्सदृशो गन्धो यस्य स तथा तेन श्वासेन सुरभि-सुगन्धि वदनं ॥८ ॥ १ ऋभस्तु भवति पट्टो वजं पुनः किलिकां विजानाहि । उभयतो मर्कटबन्धो नाराचं तद् विजानीहि ॥१॥ २ ०स्यैव ग्रहणी गुदा-1 शयो नीरोगवर्चस्कतया येषां ते तथा अथवा ३ अहार परिणति येषां ते तथा कपोताना हि पाषाणा अपि जीर्यन्ति. RrICRO SRAELECRUSSRUSHESED

Loading...

Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204