Book Title: Prashnavyakarana Sutra
Author(s): Rangvimal Gani, Mafatlal Zaverchand
Publisher: Mukti Vimal Jain Granthmala
View full book text
________________
प्रश्न व्याक रण ज्ञान
ACC
वि० वृत्तिः
॥८
॥
% Eसाफसफरमर
संनिभाधरोहा, पंडुरससिसकलविमल-संख-गोखीर-फेण-कुंद-दगरयमुणालिया धवलदंतसेढी, अखंडदंता,
अधर्मद्वारे अप्फुडियदंता, अविरलदंता, सुणिदंता, सुजायदंता, एतदंतसे ढिब्व अणेगदंता, हुयवहनिद्वंत-धोयतत्ततव- माण्डलिक |णिज्जरत्ततला, तालुजीहा, गरुलायतउज्जुतुंगनासा, अवदालियपोंडरीयनयणा, कोकासियधवलपत्तलच्छा, आ-18/देवकुरूत्तर णामियचावरुइल-किण्हन्भराजि-संठियसंगयाययसुजायभुमगा, अल्लीणपमाणजुत्तसवणा, सुसवणा पीणमं- 8 वर्णनं पुनः कीदृशाः १ उपचिता-मांसला शिलाप्रवालं-विद्रुमं बिम्बफलं-गोल्हाफलं तद्वत् सन्निभाः-सदृशाः अधरोष्टा रक्तत्वेन | दन्तच्छदा येषां ते, तथा पुनः कीदृशाः ? पाण्डुरं यत् शशिशकलं-चन्द्रखण्डं तद्वत् विमलं शंखवद् गोक्षीरफेनवत् कुन्दपुष्पवत् दकरजोवत् मृणालिका-पद्मिनीपत्रलमजलबिन्दुवत् धवला दन्तश्रेणिर्येषां ते तथा, अखण्डाः परिपूर्णाः दन्ताः येषां ते, अस्फुटिता राजिरहिता दशना येषां ते, अविरला घना दन्ता येषां ते तथा, स्निग्धदन्ता-अरूक्षदन्ता, सुजात-सुनिर्मितदन्ताः इवोत्प्रेक्ष्यते एकदन्तश्रेणिवत् संबद्धाः अनेकदन्ता अपि द्वात्रिंशद्दशना अपि एकदन्तवत् दृश्यन्ते । पुनः कीदृशाः ? हुतं वहतीति हुतवहो-वहिस्तेन यत् | निधृतं-धमितं तदेव मलापनयनेन धौतं क्षालितं तप्तं तापितं यत् तपनीयं सुवणं तद्वत् रक्ततलं लोहितरूपं तलं तादृशं तालु | जिह्वा येषां ते तथा । गरुडस्येव आयता-दीर्घा ऋज्वी-सरला तुङ्गा-उन्नता नासा येषां ते तथा, अबदालित-विकसितं यत्पुण्डरीकंधवलकमलं तद्वत् नयने-अक्षिणी येषां ते तथा, कोकासिते प्रमुदिते धवले पत्रले-पक्ष्मणी तद्वती ईक्षणे येषां ते तथा, आ ईषत् आनामितं-वालितं यत् चापं-धनुः तद्वत् रुचिरे शोभने कृष्णा-श्यामा अभ्रराजिसंस्थिते-कृष्णाभ्रश्रेणिवत् संस्थितकालमेघलेखावत् | संगते आयते सुनिष्पन्ने भ्रवौ येषां ते तथा, भ्रमरौ आलीनौ-स्तब्धौ प्रमाणयुक्तौ प्रङ्खोलनवत् श्रवणौ-कों येषां ते तथा, सुष्टु
RRECCASCA

Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204