Book Title: Prashnavyakarana Sutra
Author(s): Rangvimal Gani, Mafatlal Zaverchand
Publisher: Mukti Vimal Jain Granthmala

View full book text
Previous | Next

Page 164
________________ प्रश्न व्याक रण ज्ञान वि० वृत्तिः ॥७९॥ %%%% | यगनिम्मल सुजायनिरुवहय देहधारी, कणगसिलातलपसत्थसमतल - उवइयविच्छिन्नपिहुलवच्छा, जुयसंनिभपी| रइयपीवर - पट्टसंठियसुसिलिट्ठ विसिहलह सुनिचित- घणथिरसुबद्धसंधी, पुरवरवरफलिहवहियभुया, भुय ईसरविपुल भोग आयाण- फलिउच्छूढदीहबाह, रत्ततलोवतिय-मउयमंसल सुजायलक्खणपसत्थ-अच्छिद्दजालपाणी मात्रिकौ प्रमाणयुक्तौ तथा मितौ दीर्घत्वेन मातृकौ - पंशुलिकादिभिः चउसट्ठि पिट्ठिकरंडया इत्यादिवचनात् पीनौ - पुष्टौ रचितौ कृतौ निर्माणनाम्ना पार्श्वो येषां ते तथा, अथवा मितौ मातृकौ एकार्थी शब्दौ इति अथवा तिदौ पार्श्वो येषां ते तथा । पुनः कीदृशाः ? अक| रण्डुकं मांसोपचितत्वेन अविद्यमानष्पृष्ठिपार्श्वास्थिकिकसं यथा भवति तद्वत् तथा कनकरुचकं स्वर्णाभरणं तद्वत् निर्मलं निरुपहतं रोगादि भिरनुपद्रुतं यत् देहं शरीरं तं धारयति ते तथा । कनकशिलातलमिव प्रशस्तं प्रधानं समतलं - अविषमरूपं उपचितं मांसलं विस्तीर्ण| विशालं पृथुलं गोपुरकपाटवत् वक्षो हृदयं येषां ते तथा । युगं - शकटाङ्गं तत् संनिभौ युपसदृशौ पीनौ-मांसेन पुष्टौ रतिदौ - रमणीयौ | पीवरौ - महान्तौ प्रकोष्ठौ कलाचिका देशौ तथा संस्थिता-विशेषसंस्थानवन्तः, सुश्लिष्टाः सुघटिता लष्टा - मनोज्ञाः सुष्ठु निचिता - घना नि | बिडाः स्थिरा निश्चलाः सुबद्धा वशांत्रादिभिः सुबद्धाः सन्धयोऽस्थिसन्धानानि येषां ते । पुरवर-फलिहनगरद्वारपरिघवद्वरार्गलावत् बचुलौवृत्तौ भुजौ - बाहू येषां ते तथा । भुजगेश्वराः - सर्पस्वामिनो शेषनागादयः तेषां यो विपुलो महान् विस्तीर्णो यो भोगः शरीरं कायस्तद्वत् | आदेयो रम्यो यः परिघाऽर्गला उछूढत्ति स्वस्थानादवक्षिप्तो निष्कासितस्तद्वद्दीर्घौ बाहूर्येषां ते तथा । रक्तं ताम्रं तलं अधोभागो यस्मिन् तादृशौ उपचितौ-मांसेन पुष्टौ मृदुकौ - कोमलौ मांसलौ सुजातौ सुनिष्पन्नौ लक्षणानि स्वस्तिकादीनि तैः कृत्वा प्रशस्तौ शोभनौ अच्छि - १ कलाइ भाषा अधर्मद्वारे माण्डलिक देवकुरूत्तर वर्णनं सू-१५ ॥७९॥

Loading...

Page Navigation
1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204