Book Title: Prashnavyakarana Sutra
Author(s): Rangvimal Gani, Mafatlal Zaverchand
Publisher: Mukti Vimal Jain Granthmala
View full book text
________________
व्व निरुवलेवा, पमुइयवरतुरगसीहअतिरेगवहियकडी, गंगावत्तदाहिणावत्ततरंगभंगुर-रविकिरणयोहियविकोसायंत-पम्हगंभीरविगडनाभी, साहतसोणंदमुसल-दप्पणनिगरियवरकणगच्छरुसरिस-वरवइरवलियमज्झा, उज्जुगसमसहिय-जच्चतणुकसिणणिद्धआदेज-लडहसूमालमउयरोमराई,झसविहगसुजातपीणकुच्छी,झसोदरा, | पम्हविगडनाभा[संनतपासासंततपासा, सुंदरपासा, सुजातपासा, मितमाइयपीणरइयपासा, अकरंडुयकणगरु| ताभ्यां सकाशात् अतिरेकेण अतिशयेन वर्तिता-वर्तुला कटियेषां ते तथा। गङ्गाया आवतः-पयसां भ्रमस्तद्वत् दक्षिणावर्ता-तरङ्ग| भङ्गुरा च रविकिरणैर्बोधित-विकाशीकृतं यत्पद्म-कमलं तद्वद्गम्भीरा विकटा घना नाभिर्येषां ते एतावता निम्ना अगाधा विकाशवती | अरोमा नाभिः। संहित-संक्षिप्तं यत् शोणदं-दन्तकाष्ठं, मुशलं प्रसिद्धं, दर्पणगण्डो-दर्पणहस्तः निगरियत्ति-निगरिका-भूषा तया| शोधितं यत् वर-प्रधानं कनकं तस्य यः सरुः-खगादिमुष्टिः एतेषां द्वन्द्वः तै सदृशो यः वरवज्रवत् वलित:-क्षामो मध्यो-मध्यभागो येषां - ते तथा । ऋजुकानां-अवक्राणां समाना आयामादिप्रमाणतः संहतानां घनानां सहजतस्तनूना-सूक्ष्माणां कृष्णानां स्निग्धानां आदेयानां | | प्रशस्यानां सौभाग्यवतां वा लडहानां प्रलम्बानां सुकुमालानां-कोमलानां कमलवत् मृदुकानां रोम्णां-तनूरुहाणां राजिः-श्रेणिर्येषां ते | तथा । झषविहगयोरिव-मत्स्यपक्षिणोरिव सुजातौ पीनौ कुक्षी-पाचप्रदेशौ येषां ते तथा । झपवत्-मत्स्यवत् उदरं येषां ते तथा, पद्मवत् | | विकटा नाभिर्येषां ते इदं विशेषणं न पौनरुक्त्यं पूर्वोक्तविशेषणस्य बाहुल्येनपाठात् । सन्नतौ-अधो नमन्तौ पाचौं प्रतीतौ येषां ते तथा, | | संगतपार्था-युक्तपार्था, अत एव मिलितं-सुघटितपार्धा, सुन्दरपा-िशोभनपार्था, सुजातपार्था-पार्श्वगुणोपेतत्वात् , मितौ-मानोपेतौ
१ दगठिति इति भाषा
SCREENERICA

Page Navigation
1 ... 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204