Book Title: Prashnavyakarana Sutra
Author(s): Rangvimal Gani, Mafatlal Zaverchand
Publisher: Mukti Vimal Jain Granthmala
View full book text
________________
परिवयंता, इह य पुरेकडाई कम्माइं पावगाइं विमणासो सोएण डज्झमाणा, परिभूता होति । सत्तपरिवजिया है य छोभा-सिप्पकला-समयसत्थपरिवज्जिया, जहाजायपसुभृया, अवियत्ता, णिचनीयकम्मोवजीविणो, लोय
कुच्छणिज्जा, मोघमणोरहा, निरासबहुला, आसापासपडिबद्धपाणा, अत्थोपायाणकामसोक्खे य लोयसारे होति। ल्पं तादृशैः कृतं कुक्षेः उदरस्य पुरः पूर्तियैस्ते तथा, परसम्बन्धिनं-परसत्कं प्रेष्यन्तः-पश्यन्तः कमित्याह ? ऋद्धिः-सम्पत् सत्कारः पूजा भोजनं-अशनं एतेषां ये विशेषा-विविधाः प्रकाराः तेषां यः समुदयः उदयवत्तित्वं तस्य यो विधिविधान-अनुष्ठानं स तथा तं। निन्दन्तो जुगुप्समानाः, आत्मानं पुनः कृतांतं च दैवं-भाग्यं च विलापयन्तः कानि परिदेवितानीत्याही इहैवमक्षरघटना-इह संसारे वा
पुराकृतानि पूर्वजन्मोपार्जितानि-कर्माणि, इह जन्मनि पापकानि-अशुभानि, विमनसो-दीनाः शोकेन दह्यमानाः प्राप्त गते शोकः अप्राप्ते ६ प्रार्थनाऽभिलाषः शोकः, परिभूताः भवन्तीति योगः । सत्त्वपरिवर्जिताः छोभत्ति निस्सहायाः क्षोभणीया वा कुत्राऽपि छलत्ति पाठः,
शिल्प-चित्रादि कला धनुर्वेदादिःसमयशास्त्रं-जिनबौद्धादिसिद्धान्तशास्त्रं एभिः परिवर्जिताः। यथाजातपशुभूताः शिक्षाभरणादिवर्जितबलीवर्दादिसाः , निर्विज्ञानत्वादिसाधात्, अप्रतीत्युप्तादका अवियत्ता इत्यर्थः, नित्यं नीचानि-अधमजनोचितानि कर्माणि उपजीवन्ति तैर्वृत्तिं कुर्वन्ति ये ते तथा, लोककुत्सनीयाः-लोकगर्हणीयाः चौराः । मोघा-निःफला मनोरथा अभिलाषा येषां ते तथा, मोहमणो रहा पाठेतरमाह अज्ञानमयत्वात् मोहकाराभिलाषा इत्यपि, निराशा:-अप्राप्तत्वात तदेव निर्गतेष्टफलरूपं येषां ते तदेव बहुलं येषां ते | तथा । आशापाशेषु प्रतिबद्धाः इच्छापाश एव बन्धनं येषां ते तथा, तदेव प्राणा येषां ते तथा । अर्थोपादानं-द्रव्योपार्जनं, कामसौ
ख्यं इन्द्रियाजातं ते, द्वे लोकसारे-लोकप्रधाने भवन्ति अर्थकाम एव लोके मान्यं भवति, ते द्वे प्रति अफलवन्तः-अप्राप्तकामसुखा

Page Navigation
1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204