Book Title: Prashnavyakarana Sutra
Author(s): Rangvimal Gani, Mafatlal Zaverchand
Publisher: Mukti Vimal Jain Granthmala
View full book text
________________
नरसीहा, सीहविक्कमगई, अत्यमियपवररायसीहा, सोमा, बारवइपुन्नचंदा, पुव्वकयतवप्पभावा, निविट्ठसंचियप्रश्नव्याक
अधर्मद्वारे रणबान- सुहा, अणेगवाससयमाउवंता भजाहि य जणवयप्पहाणाहिं लालियंता, अतुलसद्दफरिसरसरूवगंधे अणुभवेत्ता PHOTOS विवृत्ति ४ तेवि उवणमंति मरणधम्म अवितत्ता कामाणं ॥
देवकुरूत्तर भुज्जो मंडलियनरवरेंदा, सबला, सतेउरा, सपरिसा, सपुरोहियामच्चदंडनायक-सेणावति-मंतिनीति
कुरुवर्णनं ॥७७॥ ध्वनिर्येषां ते तथा । नरेषु सिंहा-दुर्धर्षत्वात् सिंहस्य इव विक्रमश्च गतिश्च येषां ते तथा । अत्यमियत्ति-येषु बलदेवादिषु मध्ये अस्तं
सू-१५ गतौ रामकेशवौ येषां ते एतावता यस्मिन् वंशे बहवो राजानो रामकेशवाः इति व्याख्यानं, अन्यपक्षे तु अस्तमिता ययोरने प्रवरा राजसिंहा येषां ते तथा, 'दीर्घत्वं प्राकृतशैल्यात्' अथवा तेऽपि अस्तंप्राप्ता इति । सौम्याकृतित्वात् सौम्याः । द्वारावत्या आनन्दकत्वात् । पूर्णचन्द्रा ये ते तथा । पुनः कीदृशाः? पूर्वकृततपःप्रभावाः-पूर्वभवाचीर्णतपोमाहात्म्यवन्तः, निविष्टप्राक्तनपुण्योदगतः सञ्चितं-संभृतं | सुखं इन्द्रियजन्यं यैस्ते तथा। अनेकवर्षशतप्रमाणमायुष्मन्तः-अनेकपदेन वर्षसहस्त्रादि ग्राह्यं । भार्याभिः-स्त्रीभिः कीदृशाभिर्जनपदप्रधानाभिर्देशेषु रत्नतुल्याभिः ताभिालितं-पालितं अङ्गं येषां ते तथा। अत एव अतुलान्-अनुपमानान् शब्दरूपरसगन्धस्पर्शान् अनुभवन्तो-यथायोग्यमापालयन्तः अनुभूय च ते अपि बलदेववासुदेवा यद् प्राप्नुवन्ति मरणधर्म-मरणसमयं, कीदृशाः सन्तः? | कामानां-विषयाणां अतृप्ताः सन्तो विषयपिपासिताः एव म्रियन्ते । भूयो वारंवारं तथा इत्यर्थः, मण्डालिकनरेन्द्राः-मण्डलाधिपतयः तद्वदेव, कीदृशाः ? सबलाः सकटका-बलसहिताः, सान्तः
||७७॥ लापुराः-स्त्रीसहिताः, सपर्षदः-सपरीवाराः, सपुरोहिताः-शांतिककर्मकारिणस्तैः अमात्यैश्च सहिताः, पुनः कीदृशाः ? सर्वे-सकला ये
RELAR

Page Navigation
1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204