Book Title: Prashnavyakarana Sutra
Author(s): Rangvimal Gani, Mafatlal Zaverchand
Publisher: Mukti Vimal Jain Granthmala
View full book text
________________
| पुंडरीयणयणा, एगावलीकंठरतियवच्छा, सिरिवच्छसुलंछणा, वरजसा, सव्वोउय सुरभिकुसुमसुरइय- पलंबसोहंतवियसंतचिल्लवणमालरतियवच्छा, अट्ठसयविभत्तलक्खण-पसत्थसुंदरविराइयंगमंगा, मत्तगयवरिंद-ललि | यविकमविलसियगती, कडिसुत्तगनीलपीतको सिज्जवाससा, पवरदित्ततेया, सारयनवथणियमहुरगंभीरनिद्धघोसा, पाञ्चजन्याऽभिधानः, चक्रं - सुदर्शनं, गदा - कौमुदिकी नाम्नी, शक्तित्रिशूलविशेषः नन्दकाभिधानः खड्गा एतान् धारयन्ति ये ते इदं च वासुदेवमाश्रित्योक्तं । पुनः प्रवरः प्रधानः उज्वलः सुकान्तः - सुष्ठुरम्यो विमलो - निर्मल: कौस्तुभो - वक्षोमणिः तथा तिरीटं मुकुटं तान् धारयन्ति ये ते तथा । कुण्डलेन - कर्णाभरणेन उद्योतितं द्योतितं आननं येषां ते तथा । पुण्डरीकं पद्मं तद्वद् नयने येषां ते तथा । एकावली कण्ठे रचिता - कृप्ता उरसि - वक्षसि हृदये येषां ते । श्रीवत्सः प्रतीतः स एव लाञ्छनं येषां ते उन्नतचतुरस्रोतर्वृत्तः श्रीवत्सः कथ्यते । वरं प्रधानं यशः सर्वदिग् प्रसरं येषां ते तथा, एकदिग्गामिनी कीर्त्तिः सर्वदिग्गामुकं यश इति वचनात् । | सर्वर्तुकैः - सर्वसामयिकैः सुरभिः सुगन्धिकुसुमैः सुरचिता प्रलम्बा शोभमाना विकसन्ती - विकचा फुल्लिता चिल्लिका - दीप्यमाना या वनमाला मालाभरणविशेषा रतिदा वा वक्षसि येषां ते तथा । अष्टशतेन विभक्तलक्षणानां स्वस्तिकादिचिन्हानां प्रशस्तानि - सुन्दराणि विराजितानि च अङ्गोपाङ्गानि येषां ते तथा । मत्तो-दृप्तो यो गजवरेन्द्र - ऐरावणस्तद्वत् ललितः - सविलासो यो विक्रमः चंक्रमणं गमनं तद्वत् विलासयुक्ता - विलसिता गतिर्येषां ते तथा । कटिसूत्रप्रधानानि नीलानि पीतानि च कौशेयकानि-वस्त्ररूपाणि वासांसि येषां ते तथा । एतावता नीलवस्त्राः बलदेवाः पीतवसनाः वासुदेवाः । पुनः कीदृशाः १ प्रवरदीप्ततेजसः - प्रधानभासुरकान्तयः । शरदि भवः शारदः - शरत्कालोत्पन्नो नवीनो यो घनो - मेघस्तस्य स्तनितं - गर्जितं तद्वन् मधुरः - कर्णसुखकृतगम्भीरोऽगाधः स्निग्धो मन्द्रो घोषो -
1 %

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204