Book Title: Prashnavyakarana Sutra
Author(s): Rangvimal Gani, Mafatlal Zaverchand
Publisher: Mukti Vimal Jain Granthmala
View full book text
________________
प्रश्नव्याक
रण ज्ञानवि० वृत्तिः
॥७६॥
**%
*%*
৬
चियावासविसदवेसाहिं कणगगिरिसिहरसंसिताहिं उवायउप्पातचवलजयिण सिग्द्यवेगाहिं हंसवधूयाहिं चेव कलिया, नाणामणिकणगमहरिहतवणिज्जुज्जलविचित्तडंडाहिं सललियाहिं नरवतिसिरिसमुदयप्पगासणकरीहिं वरपट्टणुग्गयाहिं समिद्धराय कुलसेवियाहिं कालागुरु-पवरकुंदुरुक्क - तुरुक्क धूव वसवासविसदगंधुद्रयाभिरामाहिं चिल्लिकाहिं उभयोपासंपि चामराहिं उक्विप्पमाणाहिं सुहसीतलवातवीतियंगा, अजिता, अजितरहा, हलमुसलकणगपाणी, संखचक्कग यसत्तिणंदगधरा, पवरुज्जलसुकतविमलकोथूभतिरीडधारी, कुंडल उज्जोवियाणणा, | उच्चैर्भवनं तयोश्चपलवत् जविनो - वेगवन्तस्तद्वत् शीघ्रो वेगो-गतिर्यासां तास्तथा हंसवधूभिरिव - सहचरीभिरिव चैव निश्चितं नित्यं चामरधारिकाभिः कलिता - व्याप्ता वासुदेवाः प्रक्रमत्वात् । पुनरपि किंभूतैश्चामरैः नानाविधमणयो- रत्नानि कनकं - पीतवर्ण महार्घ्यं - बहूमूल्यं यत् तपनीयं - रक्तवर्णसुवर्ण एतेषां उज्वला विचित्रा दण्डा येषां ते तैः । सललितैः - लावण्ययुक्तः नरपतिश्री समुदयप्रकाशनकरैरेतादृशास्तैः कृत्वा राज्यलक्ष्मीर्लक्ष्यते, प्रवरपत्तनोद्गतैः - पत्तनविशेषनिर्मार्पितं हि शिल्पं प्रधानं भवति, समृद्धराजकुल सेविताभिः | एतावता असमृद्धराजकुलस्य तु तद्योग्यताऽपि नैव, कालागुरुः - कृष्णा गुरुः कुन्दरुक्कं श्वेतगन्धद्रव्यं प्रवरतुरुकं -चीडारसः सिल्हकंगन्धद्रव्यं एतल्लक्षणो यो धूपस्तद्वासनया यो विशदः शब्दः गन्धो-गुणविशेषः उध्धृत-उद्भूतो-अभिरामो रम्यो येषां तानि तथा तैः, चिल्लिकाहिंति - दीप्यमानैः, उभयोरपि पार्श्वयोः चामरैः उत्क्षीप्यमाणैर्वीज्यमानैः सुखशीतलवातदानेन चामराणामेव वीजितानि अङ्गानि येषां ते तथा । अजिता - अपराजिताः परैरिति गम्यं । अजितरथा - अपराभूतरथा वर्त्मनि इति सर्वत्रास्खलितरथा इत्यर्थः, हलं- शीरं मुशलं - उदूखलं खण्डनकाष्टं तदाकारं शस्त्रं कनको- वाणस्ते पाणौ - हस्ते येषां ते बलदेवमाश्रित्य विशेषणमिदं । शंख:
अधर्मद्वारे मैथुनसेवि
नः बलदेव वासुदेव
वर्णनं
सू-१५
॥७६॥

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204