Book Title: Prashnavyakarana Sutra
Author(s): Rangvimal Gani, Mafatlal Zaverchand
Publisher: Mukti Vimal Jain Granthmala

View full book text
Previous | Next

Page 157
________________ RECEROSURESCARRA दंडेहिं आयवत्तेहिं धरिजतेहिं विरायंता, ताहि य पवरगिरिकुहरविहरणसमुट्टियाहिं, निरुवहयचमरपच्छिमसरीरसंजाताहिं अमइलसेयकमलविमुकुलुज्जलित-रययगिरिसिहरविमलससिकिरण-सरिसकलहोयनिम्मलाहिं पवणाहय-चवलचलियसललियपणच्चियवीइपसरियखीरोदगपवरसागरुप्पूरचंचलाहिं माणससरपसरपरि| समासो ज्ञेयः । तद् विनिर्मुश्चद्भिरित्यधिकृत्येति वाचनान्तरार्थो लिखितः ग्रन्थकृता श्रीमद्ज्ञानविमलमूरिणेति। पुनः किंविशिष्टैः सप्रतिदण्डैः अतिमहान्तत्वात् एकेन दण्डेन धारयितुमशक्यत्वात् प्रतिदण्डोपेतैः तादृशः आतपत्रैः छत्रैधियमाणैर्विराजमाना इति व्यक्तं, तैश्च अतिशयवद्भिश्चामरैः कलिता इति सम्बन्धः । किम्भूतैः प्रवरगिरेर्यत् कुहरं तत्र यत् विचरणं | गवामिति अध्याहारः, तस्मिन् समुद्धृतानि-उत्क्षिप्तानि कण्टकशाखिनि च लग्नभयतो यानि तानि तथा तैश्चामरैः सूत्रे तु चामरशब्दस्य स्त्रीत्वं विवक्षितं दृश्यते । निरुपहतं-निरोगत्वेन निरुपद्रवं चमरीगवां यत् पश्चिमशरीरं-देहपश्चाद्भागः पुच्छप्रदेशस्तत्र जातानि-उत्पन्नानि तथा तैः। अमलिन-निर्मलं पाठान्तरे आमलित-आमृदितं सितं-श्वेतकमलं पुण्डरीकं, विमुकुलं-विकसितं उज्वलितं द्र दीप्तं यत् रजतगिरिशिखरं विमलाश्च ये शशिनश्चन्द्रस्य किरणाः-रश्मयः तत्सदृशानि वर्णतो यानि तानि, तथा कलधौतवत्-रजतवत् निर्मलानि यानि तैः सर्वत्र कर्मधारयः ततस्तैः । पवनाहतो-वायुना ताडितः सन् चपलं यथा भवत्येवं चलितः सललित प्रवृत्त इव | सललितप्रवृत्तः-प्रवर्तितः वीचिभिर्महत्कल्लोल्लैः उत्स्यूताः क्षोरोदस्य-प्रवरसागरस्य य उत्पूरो-जलपूर इव तद्वत् चञ्चलानि यानि तथा तैः । एतादृशानि चामराणि हंसवधूपमयन्नाऽऽह-मानसाभिधानस्य सरसः प्रसरे-विस्तारे परिचितोऽभ्यस्त आवासो-निवासो विशदश्च-धवलो वेपो-नेपथ्यं यासां तास्तथा ताभिः, कनकगिरिशिखरसंश्रिताभिः। अवपात-उच्चैर्भूत्वा न्यगपतनं, उत्पातो-न्यग्भूय MEMORRORMONDAUCRACEBCACROCOM

Loading...

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204