Book Title: Prashnavyakarana Sutra
Author(s): Rangvimal Gani, Mafatlal Zaverchand
Publisher: Mukti Vimal Jain Granthmala

View full book text
Previous | Next

Page 155
________________ -SGASAROSAR | जरासिंघमाणमहणा, तेहि य अविरलसमसहियचंदमंडलसमप्पभेहिं सूरमिरीयकवयंविणिम्मुयंतेहिं सपति| भिधानयोर्विद्याधरयोषितोः विकुर्वितप्रलम्बगारयोर्कालावस्थकृष्णपक्षपातिदेवतया विनिपातिते इति श्रुतिः। कंसमुकुटमोटका इदमपि कृष्णविशेषणं-यदा कृष्णेन मल्लो निपातितस्तदा मथुरेशः केशवाऽमर्णतस्तमाकारितवान् सोऽपि पर्षद्यागत्य युयुत्सुः व्युद्गीर्णखड्गो | मुकुटदेशे गृहीत्वा सिंहासनात् भुवि समाकृष्य पातितवान् । तथा जरासङ्घमानमथनाः राजगृहेशं जरासङ्घ नवमप्रतिहरिं संग्रामप्रवृत्तं ते | कंसमारणकुपितं मारितवानिति । तथा तैरातपत्रैर्विराजित इति सम्बन्धः । अविरलानि-धनानि शलाकावत् समानि-तुल्यानि एकत्वेन | सहितानि तादृशानि यानि चन्द्रमण्डलानि शशधरबिम्बवत् प्रभा येषां तानि चन्द्रमण्डलसमप्रभाणि तैः चन्द्रमण्डलसमप्रभैः, पुनः | कीदृशैः ? सूरमरीचयः-आदित्यकिरणास्ते इव सूरमरीचयस्तेषां कवचं परितस्तेजसः प्रसरात तं प्रति विनिमुश्चद्भिः । वाचनान्तरे पुनरातपत्रवर्णकं एवं दृश्यते . 'अब्भपडल पिंगुलुञ्जलेहिं अभ्रपटलानीवाभ्रपटलानि बृहच्छायाहेतुत्वात् , पिङ्गलानि-कपिशानि सौवर्णशलाकामयत्वात् , | उज्वलानि-निर्मलानि यानि तथा तैः । अविरलसमसहियचन्दमण्डलसमप्पहेहि-अविरलं घनसहित सम्पूर्ण यत् चन्द्रमण्डलं चन्द्र बिम्बं तद्वत समा-सदृशा प्रभा येषां तानि तैः। मंगलसयभत्तिच्छेयचित्तियखिखिणिमणिहेमजालविरइयपरिगय-पेरंतकणयघंटियपयलियखिणिखिणितसुमहुरसुइसुहसद्दालसोहिएहि-माङ्गल्यानां या शतसङ्ख्यास्तासां भक्तयो रचना छेकेन-निपुगशिल्पिना चित्रितानि यानि तानि तथा किंकिणीभिक्षुद्रघण्टिकाभिर्मणिहेमजालेन-वररत्नकनकजालकेन कृतेन विशिष्टरतिदेन वा परिगतानि-सम १ गन्त्रीरूपयोः गन्त्रीसमारोपितबाल्यावस्थकृष्णयोः २ उत्कीर्ण O ADCASS

Loading...

Page Navigation
1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204