Book Title: Prashnavyakarana Sutra
Author(s): Rangvimal Gani, Mafatlal Zaverchand
Publisher: Mukti Vimal Jain Granthmala

View full book text
Previous | Next

Page 129
________________ स्साणमग्गणपरायणा, वरागा, अकामिकाए विणेति । दुक्खं व सुहंणेव निव्वुर्ति उवलभंति, अच्चतविपुलदुक्खसयसंपलित्ता परस्स दव्वेहिं जे अविरया एसो सो अदिण्णादाणस्स फलविवागो इहलोइओ, पारलोइओ, अप्पसुहो, बहुदुक्खो, महन्भओ बहुरयप्पगाढो, दारुणो, ककसो, असाओ, वाससहस्सेहिं मुञ्चति, न य अवेयस उपभोगः-अङ्गनावस्त्रगृहादिकः यतः १सइ भुजइत्ति भोगो, सो पुण आहारपुप्फमाइयो, उवभोगो पुणो ण उवभुज वत्थनिलयाइ॥१॥ वराकास्तपखिनः कदापि अमिलनात्, अकामिकया-अनिच्छया विनयन्ति-प्रेरयन्ति दुःखं अतिवाहयन्तीत्यर्थः । किं तत् दुःख-असुखमित्याह-नैव सुखं नैव निर्वृत्ति-स्वास्थ्यं उपलभन्ते-प्राप्नुवन्ति, अत्यर्थ-विपुलं-विस्तीर्ण यतदुःखं-खमनोरथाऽसंप्राप्ति परमनोरथापूर्णप्राप्तिरूपं असुखं तेषां शतसहस्रं तेन संप्रदीप्ता-ज्वलिताः तादृशाः सन्तो नैव सुखं लभन्ते परद्रव्यैः कृत्वा । पुनः कीदृशाः ? ये अविरताः अदत्तादानात् एषः विवक्षितः अदत्तादानस्य अत उर्ध्व सूत्रं पूर्वव्याख्यातमस्ति परं स्थानाशून्यफलविपाकताहेतोः अतो लिख्यते ॥ इह लौकिकः, पारलौकिकश्च, अल्पसुखः, बहुदुःखः, महद्भयकृत, बहुपापकर्मप्रगाढो-व्याप्तः, दारुणो-भयकरः, कर्कशः--कठिनः, वर्षसहस्रैरपि मुच्यन्ते न तत् पापकर्म अवेदयित्वा हु निश्चितं अस्ति मोक्षो-निर्जरणारूपः कर्मणां वेदयित्वा मोक्षः एवममुना प्रकारेण आख्यातवान्, ज्ञानकुलनन्दनः महात्मा जिनः वीर इति प्रधाननाधेयः महावीरः कथितवान् अदत्तादानस्य महाश्रवस्य फलविपाक एतकं तृतीयं प्राणातिपात-मृषावादापेक्षया अदत्तादानं हरणं दहनं मरणं भयं कलुष-मालिन्यं त्रासनं अकस्माद्भयोत्पादकं परसत्कं भेसकृभुज्यते इति भोगः स पुनराहारपुष्पादिकः । उपभोगस्तु पुन पुनरुपभुज्यते वस्त्रनिलयादि ॥१॥

Loading...

Page Navigation
1 ... 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204