Book Title: Prashnavyakarana Sutra
Author(s): Rangvimal Gani, Mafatlal Zaverchand
Publisher: Mukti Vimal Jain Granthmala
View full book text
________________
प्रश्नव्याक
रण ज्ञानवि० वृत्तिः
॥६९॥
***
6
भूसियंगा, वरसुरभि - गंधवरचुण्णवासवरकुसुमभरियसिरया, कप्पियछेयायरियसुकयरइतमालकडगंगयतुडि| यपवर भूसणपिणद्धदेहा एकावलिकंठसुरइयवच्छा पालंबलंबमाणसुकयपडउत्तरिज्जमुद्दियापिंगलंगुलिया, उज्जलने वत्थरइयचेलगविरायमाणा, तेएण दिवाकरोव्व दित्ता सारयनवत्थणिय महुरगंभीरनिद्धघोसा, उत्पन्नसमत्तनिर्मितानि - निष्पाद्यमानानि सूक्ष्मतरकोमलानि भवन्ति, तथा चीनदेशोत्पन्नानि चीनानीत्युच्यते, षट्टसूत्रमयानि पट्टानि कुत्रापि वाचनान्तरे निर्मितस्थाने क्षौमिक इति पाठस्तत्र क्षौमिकानि - कार्पासिकानि वृक्षेभ्यो निर्गतानि इति अन्ये, अतसीमयानीत्यपरे इति बृहद्वृत्तिकारः कौशेयाकारोद्भवानि कौशेयकानि यानि वस्त्राणि तथा श्रोणिसूत्रकं - कटिसूत्रकं तेन भूषितं शोभितं अङ्गं येषां ते तथा । प्रधानमनोज्ञपुटपाकलक्षणाः सुरभयो गन्धास्तादृशः चूर्णवासश्चन्दनादीनां पिष्टं वरकुसुमानि मालत्यादिप्रतीतानि तैर्भरितानि -भूतानि वा शिरांसि मस्तकानि येषां ते तथा । कल्पितानि - रचितानि छेकै - दक्षैः कृतानि आर्यजनपरिधानयोग्यानि, शिल्पिना सुष्ठु कृतानि रतिदानि-सुखकारीणि तादृशानि माला - आभरणविशेषः, कटकानि वलयानि कङ्कणानि, कुण्डलानीत्यपि पाठः, अङ्गदानि - भुजाभरणानि त्रुटिता बाहुरक्षिका प्रवरभूषणानि च मुकुटादीन्येव भूषणानि तैः पिनद्धं व्याप्तं देहं येषां ते तथा । एकावलीस्त्वेकसरिको हारः, कण्ठे-गले सुष्ठु रचितः - परिहितः वक्षसि-हृदये येषां ते तथा । प्रालम्बं झुमणकं तद्वत् प्रलम्बमानो-लम्बायमानः सुकृतः - सुरचितः पटः - परिधानार्हशाटिकाविशेषः उत्तरीयकं उपरिकायवस्त्रं, मुद्रिका - अङ्गुल्याभरणं तैः कृत्वा पिंगला पीतछायिकाऽङ्गुलयो येषां ते तथा, सर्वत्र पदे कर्मधारयो ज्ञेयः । उज्वलः - निर्मलः नेपथ्यो- वेषः रतिदः सुखकृतरचितो वा, चिल्लगत्ति वस्त्राभरणं वा
१ कणदोरो इति भाषा २ उत्तरासण इति भाषा
अधर्मद्वारे | चक्रवर्त्ति
वर्णनं
सू-१५
॥६९॥

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204