Book Title: Prashnavyakarana Sutra
Author(s): Rangvimal Gani, Mafatlal Zaverchand
Publisher: Mukti Vimal Jain Granthmala
View full book text
________________
धणुद्धरा, नरवसभा, रामकेसवा, सभायरो सपरिसा, वसुदेवसमुद्दविजयमादियदसाराणं पज्जुन्नपतिव-संबअनिरुद्ध-निसह-उम्मुय-सारण-गय-सुमुह-दुम्मुहादीण जायवाणं अट्ठाणवि कुमारकोडीणं हिययदयिया, देवीए रोहिणीए देवीए देवकीए य आणंदहिययभावनंदणकरा, सोलसरायवरसहस्साणुजातमग्गा, सोलसदेवीकिम्भूताः प्रवरपुरुषाः प्रधाननराः, कीदृशाः महाबलपराक्रमाः बलं शारीरं प्राणः पराक्रमस्तु साधनाभिमतफलः पुरुषाकारस्ते विद्य
न्ते येषां तेषु पुनः कीदृशाः? महाधनुर्विकर्षकाः सारङ्गादयस्ते विकर्षयन्ति चटापयन्तीति शेषः । महासत्वस्य सागरा इव सागराः, & सवानामनिवार्याः, दुर्द्धराः परशत्रुणा, धनुर्द्धराः प्रधानधानुष्काः, नरवृषभाः-नरेषु वृषभाः, बलदेव-वासुदेवा वर्तमानायामप्यस्यामवसर्पिण्यां नवाऽऽसन् तथाऽपि बलदेववासुदेवेषु मध्ये नवमस्थानवर्तिनौ बहुजनप्रतीतौ इति कृत्वा तयोर्वर्णनं कीदृशास्ते ? सभ्रातरो द्वन्द्वापेक्षया सपरिच्छदाः सपर्षदः-सपरिवाराः, तथा वसुदेवसमुद्रविजयौ आदी येषां ते वसुदेवसमुद्रविजयमादिकास्ते च ते दशाश्चि तेषां दशार्हाणां मध्ये समुद्रविजय आदिमः वासुदेवश्च दशमः आह च यता' "समुद्रविजयोऽ १ क्षोभ्यः २ स्तिमितः३ सागरस्तथा ४ । हिमवान ५ चलश्चैव ६धरणः ७ पुरणस्तथा ॥१॥ अभिश्चन्द्रश्च ९ नवमो वसुदेवश्च १० वीर्यवान् इति । प्रद्युम्नप्रतिव-शंब-अनिरुद्ध-निषध-उल्मुक-सारण-गज-सुमुख-दुर्मुखादीनां यदोरपत्यानां-यादवानां अध्युष्टाना-अर्द्धाधिकतिसृणां अपि कुमारकोटीनामपि हृदयदयिताः-चेतोवल्लभाः। एतद्विशेषणं एतदाश्रित्य समुदायस्याऽपि विशेषणं, यथा राजताः सौवर्णाः कुलपर्वता भवन्ति इत्युक्तं परं सौवर्णो मेरुर्गृह्यते तद्वत् ज्ञेयं । देवकराज पुन्याः देवक्या कृष्णमातुः रोहिण्या बलदेवमातुः तस्याः आनन्दलक्षणो यो भावस्तस्य नन्दनं वृद्धिस्तं करणशीलाः । तथा पोडश राज
SARKARI

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204