Book Title: Prashnavyakarana Sutra
Author(s): Rangvimal Gani, Mafatlal Zaverchand
Publisher: Mukti Vimal Jain Granthmala
View full book text
________________
सहस्सवरणयणहिययदइया, णाणामणिकणगरयणमोत्तियपवालधणधन्नसंचयरिद्धिसमिद्धकोसा, हयगयरहार प्रश्न व्याक रण ज्ञानसहस्ससामी,
मैथुनसेविवि० वृत्तिः गामा-गर-नगर-णेड-कब्बड-मडंब-दोणमुह-पट्टणासम-संबाह-सहस्सथिमियणिबुयपमुदित-जणवि- नः बलदेव विहसासनिफजमाण-मेइणिसरसरियतलागसेलकाणणआरामुजाण-मणाभिरामपरिमंडियस्स दाहिणड्डवेयड्ड
वासुदेवव॥७३॥
र्णन सू-१५ | गिरिविभत्तस्स लवणजलहिपरिगयस्स छब्विहकालगुणकामजुत्तस्स अद्धभरहस्स सामिका, धीरकित्तिपुरिसा, वरसहस्रानुयातमार्गाः, षोडशानां देवीसहस्राणां वरनयनानां हृदयवल्लभाः, इदं विशेषणं वासुदेवापेक्षया ज्ञेयं, पुनः कीदृशाः?
नानाविधा मणयश्चन्द्रकान्ताद्याः, रत्नानि कर्केतनादीनि, प्रवालानि विद्रुमाणि, धनं गणिमादि चतुर्विधं तथा धान्यं चतुर्विंशति& विधं तस्य सञ्चयः-समूहस्तस्य ऋद्धिः तया समृद्धो भृतः कोशो-भाण्डागारो येषां ते तथा, हयगजरथानां सहस्रास्तेषां स्वा
मिनः, ग्राम-आकर-नगर-क्षेटक-कर्षट-मडम्ब-द्रोणमुख-पत्तन-आश्रम-संवाहानां सहस्राणि एतेषामर्थाः पूर्वव्याख्याता स्तेषां स्वामिनः, स्तिमिता-निश्चला निर्भयत्वात् प्रमुदिताः ये जनाः हर्षवन्तः, विविधानि-अनेकजातीयानि यानि शस्यानि | धान्यानि तैः निष्पाद्यमाना मेदिनी यत्र तथा, सरोभिर्जलाशयविशेषैः सरितो-नद्यः, तटाका-महत्सरांसि, शैला-गिरयः, काननानि-सामान्यवृक्षोपेतानि नगरासन्नवर्तिनः, आरामा-दम्पतीरतिस्थानलतागृहोपेताः, उद्यानानि-पुष्पादिमवृक्षाः मनोभिरामास्तैः
॥७३॥ परिमण्डितं यद्भरतार्द्ध तत्तथा तस्य, दक्षिणा वैतादयगिरिस्तेन विभक्तं चेति विग्रहस्तस्य, लवणसमुद्रेण परिगतं वेष्टितं तस्य, पविध
१ ऋतुषट्कं द्वादशमासैज्ञेयं वर्षा-शरत्-हेमन्त-शिशिर-वसंत-ग्रीष्माभिधानाः
SRIMARCHIRAAMAC

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204